| aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / (1.1) | |
| kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // (1.2) | |
| vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / (2.1) | |
| śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī // (2.2) | |
| hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / (3.1) | |
| ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // (3.2) | |
| kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / (4.1) | |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // (4.2) | |
| citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / (5.1) | |
| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // (5.2) | |
| śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / (6.1) | |
| ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // (6.2) | |
| markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / (7.1) | |
| kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // (7.2) | |
| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / (8.1) | |
| hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // (8.2) | |
| cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / (9.1) | |
| brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // (9.2) | |
| vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / (10.1) | |
| brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (10.2) | |
| vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // (10.3) | |
| samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / (11.1) | |
| yojayet sarvarogeṣu na vikāraṃ karoti hi // (11.2) | |
| viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / (12.1) | |
| tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (12.2) | |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / (13.1) | |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // (13.2) | |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // (14.0) | |
| śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet / (15.1) | |
| cāturmāsye hared rogān kuṣṭhalūtādikānapi // (15.2) | |
| prathame sarṣapī mātrā dvitīye sarṣapadvayam / (16.1) | |
| tṛtīye ca caturthe ca pañcame divase tathā // (16.2) | |
| ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (17.1) | |
| saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // (17.2) | |
| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / (18.1) | |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (18.2) | |
| vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / (19.1) | |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // (19.2) | |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (20.1) | |
| viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // (20.2) | |
| dadedvai sarvarogeṣu mṛtāśini hitāśini / (21.1) | |
| kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // (21.2) | |
| brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / (22.1) | |
| pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // (22.2) | |
| mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (23.1) | |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // (23.2) | |
| prathame vega udvego dvitīye vepathurbhavet / (24.1) | |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // (24.2) | |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (25.1) | |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (25.2) | |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / (26.1) | |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // (26.2) | |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // (27.0) | |
| no preview (28.0) | |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // (29.2) | |
| uttiṣṭhati savegena śikhābandhena dhārayet / (30.1) | |
| trimantritena śaṃkhena dundubhir vādayed yadi // (30.2) | |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / (31.1) | |
| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / (31.2) | |
| dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // (31.3) | |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / (32.1) | |
| sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // (32.2) | |
| tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / (33.1) | |
| atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // (33.2) | |
| na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (34.1) | |
| ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // (34.2) |
0 secs.