| kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / (1.1) | |
| vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // (1.2) | |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / (2.1) | |
| sa rasaḥ procyate hyatra vyādhināśanahetave // (2.2) | |
| muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / (3.1) | |
| tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // (3.2) | |
| yasya rogasya yo yogo munibhiḥ parikīrtitaḥ / (4.1) | |
| tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // (4.2) | |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / (5.1) | |
| tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // (5.2) | |
| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / (6.1) | |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // (6.2) | |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / (7.1) | |
| mardayitvā vicūrṇyātha tenāpūrya varāṭikām // (7.2) | |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / (8.1) | |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // (8.2) | |
| svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / (9.1) | |
| ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // (9.2) | |
| ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / (10.1) | |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // (10.2) | |
| kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / (11.1) | |
| yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // (11.2) | |
| mahārogāṣṭake kāse jvare śvāse'tisārake / (12.1) | |
| poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // (12.2) | |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / (13.1) | |
| gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // (13.2) | |
| sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / (14.1) | |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // (14.2) | |
| mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / (15.1) | |
| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // (15.2) | |
| pippalīdaśakairvāpi madhunā lehayed budhaḥ / (16.1) | |
| pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // (16.2) | |
| dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / (17.1) | |
| vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ // (17.2) | |
| elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ / (18.1) | |
| vṛntākatailabilvāni kāravellaṃ ca varjayet // (18.2) | |
| striyaṃ parihared dūrāt kopaṃ cāpi parityajet / (19.1) | |
| vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // (19.2) | |
| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / (20.1) | |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / (21.1) | |
| bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // (21.2) | |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / (22.1) | |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // (22.2) | |
| chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / (23.1) | |
| chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // (23.2) | |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / (24.1) | |
| ato viśeṣato rakṣedyakṣmiṇo malaretasī // (24.2) | |
| palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / (25.1) | |
| māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // (25.2) | |
| puṭellokeśvaro nāma lokanātho'yamuttamaḥ / (26.1) | |
| jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // (26.2) | |
| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / (27.1) | |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // (27.2) | |
| rasasya bhasmanā hema pādāṃśena prakalpayet / (28.1) | |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // (28.2) | |
| varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / (29.1) | |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // (29.2) | |
| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / (30.1) | |
| svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // (30.2) | |
| eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ / (31.1) | |
| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // (31.2) | |
| khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / (32.1) | |
| aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // (32.2) | |
| maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / (33.1) | |
| lavaṇaṃ varjayettatra śayītottānapādataḥ // (33.2) | |
| ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / (34.1) | |
| pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // (34.2) | |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / (35.1) | |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // (35.2) | |
| rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / (36.1) | |
| mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // (36.2) | |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / (37.1) | |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // (37.2) | |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / (38.1) | |
| śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // (38.2) | |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / (39.1) | |
| daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / (39.2) | |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // (39.3) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / (40.1) | |
| pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // (40.2) | |
| lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / (41.1) | |
| parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // (41.2) | |
| śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / (42.1) | |
| kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // (42.2) | |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / (43.1) | |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // (43.2) | |
| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // (44.0) | |
| kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet / (45.1) | |
| ayaṃ ratnagirirnāma raso yogasya vāhakaḥ // (45.2) | |
| tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / (46.1) | |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // (46.2) | |
| pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (47.1) | |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // (47.2) | |
| mardayettena kalkena tāmrapātrodaraṃ lipet / (48.1) | |
| aṅgulyardhapramāṇena pacettatsikatāhvaye // (48.2) | |
| yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / (49.1) | |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // (49.2) | |
| śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / (50.1) | |
| māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / (50.2) | |
| tridinair viṣamaṃ tīvramekadvitricaturthakam // (50.3) | |
| rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / (51.1) | |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // (51.2) | |
| ārdrakasya rasenātha dāpayedraktikādvayam / (52.1) | |
| navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // (52.2) | |
| śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / (53.1) | |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / (53.2) | |
| śītabhañjīraso nāma sarvajvaravināśakaḥ // (53.3) | |
| sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / (54.1) | |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // (54.2) | |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / (55.1) | |
| pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // (55.2) | |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / (56.1) | |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // (56.2) | |
| bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // (57.0) | |
| bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / (58.1) | |
| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // (58.2) | |
| bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / (59.1) | |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // (59.2) | |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / (60.1) | |
| svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // (60.2) | |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / (61.1) | |
| jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // (61.2) | |
| prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / (62.1) | |
| bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // (62.2) | |
| sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / (63.1) | |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // (63.2) | |
| jambīrakasya majjābhirārdrakasya rasairyutaḥ / (64.1) | |
| mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // (64.2) | |
| aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / (65.1) | |
| viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // (65.2) | |
| vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā / (66.1) | |
| jvaramukto na seveta yāvanno balavānbhavet // (66.2) | |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // (67.0) | |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / (68.1) | |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // (68.2) | |
| saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / (69.1) | |
| puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // (69.2) | |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / (70.1) | |
| ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // (70.2) | |
| gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā / (71.1) | |
| maricaṃ pippalī caiva pratyekaṃ ca samānataḥ // (71.2) | |
| eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / (72.1) | |
| nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // (72.2) | |
| dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / (73.1) | |
| prāṇeśvaro raso nāma sannipātaprakopanut // (73.2) | |
| śītajvare dāhapūrve gulme śūle tridoṣaje / (74.1) | |
| vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // (74.2) | |
| tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / (75.1) | |
| prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // (75.2) | |
| śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / (76.1) | |
| maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // (76.2) | |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / (77.1) | |
| śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // (77.2) | |
| navajvare mahāghore vāte saṃgrahaṇīgade / (78.1) | |
| navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // (78.2) | |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / (79.1) | |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // (79.2) | |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / (80.1) | |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // (80.2) | |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / (81.1) | |
| kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // (81.2) | |
| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / (82.1) | |
| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // (82.2) | |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / (83.1) | |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / (83.2) | |
| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // (83.3) | |
| ghanasāreṇa yuktena candanena vilepayet // (84.0) | |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / (85.1) | |
| śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // (85.2) | |
| sannipāte mahāghore tridoṣe viṣamajvare / (86.1) | |
| āmavāte vātaśūle gulme plīhni jalodare // (86.2) | |
| śītapūrve dāhapūrve viṣame satatajvare / (87.1) | |
| agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // (87.2) | |
| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // (88.0) | |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / (89.1) | |
| jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // (89.2) | |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / (90.1) | |
| jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // (90.2) | |
| tāmragandharasaśvetaspandāmaricapūtanāḥ / (91.1) | |
| samīnapittajaipālāstulyā ekatra marditāḥ // (91.2) | |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / (92.1) | |
| jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ // (92.2) | |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / (93.1) | |
| niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // (93.2) | |
| ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ / (94.1) | |
| pañcaguñjāmito bhakṣedārdrakasya rasena ca // (94.2) | |
| apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / (95.1) | |
| valkalairmardayitvā ca rasaṃ vastreṇa gālayet // (95.2) | |
| tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / (96.1) | |
| ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // (96.2) | |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / (97.1) | |
| mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // (97.2) | |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / (98.1) | |
| rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // (98.2) | |
| madhūkasārajaladau reṇukā gugguluḥ śilā / (99.1) | |
| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // (99.2) | |
| tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / (100.1) | |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // (100.2) | |
| kaṭutrayakaṣāyeṇa kanakasya rasena ca / (101.1) | |
| phalatrayakaṣāyeṇa munipuṣparasena ca // (101.2) | |
| samudraphalanīreṇa vijayāvāriṇā tathā / (102.1) | |
| citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // (102.2) | |
| pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / (103.1) | |
| sarvasya samabhāgena viṣeṇa paridhūpayet // (103.2) | |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / (104.1) | |
| guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // (104.2) | |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / (105.1) | |
| śastreṇa tālumāhatya mardayedārdranīrataḥ // (105.2) | |
| nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / (106.1) | |
| secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // (106.2) | |
| bhojanecchā yadā tasya jāyate rogiṇastadā / (107.1) | |
| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // (107.2) | |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / (108.1) | |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // (108.2) | |
| sacandracandanarasollepanaṃ kuru śītalam / (109.1) | |
| tūlikāmallikājātīpunnāgabakulāvṛtām // (109.2) | |
| vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / (110.1) | |
| hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ // (110.2) | |
| pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / (111.1) | |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // (111.2) | |
| puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / (112.1) | |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // (112.2) | |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / (113.1) | |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // (113.2) | |
| dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / (114.1) | |
| tattadrogānupānena sarvarogeṣu yojayet // (114.2) | |
| ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ // (115.0) | |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / (116.1) | |
| tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // (116.2) | |
| trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / (117.1) | |
| reṇukāmalakaṃ caiva pippalīmūlameva ca // (117.2) | |
| eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / (118.1) | |
| bhāvanā tatra dātavyā gajapippalikāmbunā // (118.2) | |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / (119.1) | |
| śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // (119.2) | |
| hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam / (120.1) | |
| haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / (120.2) | |
| pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām // (120.3) | |
| na cānnapāne parihāramasti na śītavātādhvani maithune ca / (121.1) | |
| yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // (121.2) | |
| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / (122.1) | |
| kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam // (122.2) | |
| devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / (123.1) | |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // (123.2) | |
| rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / (124.1) | |
| mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // (124.2) | |
| unmattākhyaraso nāma sannipātanikṛntanaḥ / (125.1) | |
| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / (125.2) | |
| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // (125.3) | |
| vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / (126.1) | |
| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // (126.2) | |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / (127.1) | |
| bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // (127.2) | |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / (128.1) | |
| kapholvaṇe'tivāte ca apasmāre halīmake // (128.2) | |
| śiroroge karṇaroge netraroge vidhānataḥ / (129.1) | |
| dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // (129.2) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // (130.0) | |
| catustulyā sitā yojyā matsyapittena bhāvayet / (131.1) | |
| tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // (131.2) | |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / (132.1) | |
| takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // (132.2) | |
| hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // (133.0) | |
| kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / (134.1) | |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // (134.2) | |
| bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / (135.1) | |
| agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // (135.2) | |
| grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam / (136.1) | |
| pathyaṃ madhurapākitvānna ca pittaprakopanam // (136.2) | |
| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // (137.0) | |
| daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / (138.1) | |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // (138.2) | |
| jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / (139.1) | |
| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // (139.2) | |
| tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / (140.1) | |
| aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam // (140.2) | |
| śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / (141.1) | |
| pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // (141.2) | |
| rāmavāṇaraso nāma sarvarogapraṇāśakaḥ // (142.0) | |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / (143.1) | |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // (143.2) | |
| dravaiḥ śālmalimūlotthair mardayet praharadvayam / (144.1) | |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / (144.2) | |
| tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // (144.3) | |
| śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / (145.1) | |
| lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // (145.2) | |
| cālayellohadaṇḍena hyavatārya vibhāvayet / (146.1) | |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // (146.2) | |
| rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / (147.1) | |
| śamayedanupānena āmaśūlaṃ pravāhikām // (147.2) | |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / (148.1) | |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // (148.2) | |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (149.1) | |
| puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (149.2) | |
| balārasaiḥ saptadhaivam apāmārgarasais tridhā / (150.1) | |
| lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // (150.2) | |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (151.1) | |
| māṣamātraraso deyo madhunā maricaiḥ saha // (151.2) | |
| hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / (152.1) | |
| kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // (152.2) | |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / (153.1) | |
| sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // (153.2) | |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / (154.1) | |
| susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // (154.2) | |
| lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / (155.1) | |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // (155.2) | |
| śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // (156.0) | |
| kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / (157.1) | |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // (157.2) | |
| mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // (158.0) | |
| agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / (159.1) | |
| tato jayantījambīrabhṛṅgadrāvair vimardayet // (159.2) | |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / (160.1) | |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // (160.2) | |
| adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / (161.1) | |
| rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // (161.2) | |
| kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / (162.1) | |
| dhātakīndrayavamustālodhrabilvaguḍūcikāḥ // (162.2) | |
| etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / (163.1) | |
| rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // (163.2) | |
| vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam / (164.1) | |
| pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // (164.2) | |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / (165.1) | |
| viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / (165.2) | |
| phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca // (165.3) | |
| etāni samabhāgāni dviguṇo dīyate guḍaḥ / (166.1) | |
| kāse śvāse kṣaye gulme pramehe viṣamajvare // (166.2) | |
| sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / (167.1) | |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // (167.2) | |
| daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // (168.0) | |
| cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (169.1) | |
| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // (169.2) | |
| madhunā lehayeccānu kuṭajasya phalatvacam / (170.1) | |
| cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // (170.2) | |
| dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / (171.1) | |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // (171.2) | |
| taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / (172.1) | |
| andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // (172.2) | |
| daśamūlakaṣāyeṇa bhāvayetpraharadvayam / (173.1) | |
| guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / (173.2) | |
| anupānena dātavyo raso'yaṃ meghaḍambaraḥ // (173.3) | |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // (174.0) | |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / (175.1) | |
| saptaguñjāmitaṃ khādedvardhayecca dine dine // (175.2) | |
| guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / (176.1) | |
| kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // (176.2) | |
| kampavātapraśāntyarthaṃ nirvāte nivasetsadā / (177.1) | |
| triguṇākhyo raso nāma tripakṣātkampavātanut // (177.2) | |
| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / (178.1) | |
| tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // (178.2) | |
| pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (179.1) | |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // (179.2) | |
| māṣaikamārdrakadrāvair lehayed vātanāśanam / (180.1) | |
| pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // (180.2) | |
| sarvavātavikārāṃstu nihantyākṣepakādikān / (181.1) | |
| rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // (181.2) | |
| mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / (182.1) | |
| pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // (182.2) | |
| tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / (183.1) | |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / (183.2) | |
| sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // (183.3) | |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / (184.1) | |
| māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // (184.2) | |
| sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / (185.1) | |
| dinaṃ gharme vimardyātha golikāṃ tasya yojayet // (185.2) | |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / (186.1) | |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // (186.2) | |
| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / (187.1) | |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // (187.2) | |
| maricānyarddhabhāgena samaṃ vāsyātha mardayet / (188.1) | |
| ayamagnikumārākhyo raso mātrāsya raktikā // (188.2) | |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / (189.1) | |
| vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // (189.2) | |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / (190.1) | |
| jalayogaprayogo'pi śastastāpapraśāntaye // (190.2) | |
| ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / (191.1) | |
| kapardisarjikākṣāramāgadhīviśvabheṣajam // (191.2) | |
| pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / (192.1) | |
| jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / (192.2) | |
| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // (192.3) | |
| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / (193.1) | |
| tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // (193.2) | |
| hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / (194.1) | |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // (194.2) | |
| mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / (195.1) | |
| saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // (195.2) | |
| punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ / (196.1) | |
| tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // (196.2) | |
| māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / (197.1) | |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (197.2) | |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / (198.1) | |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // (198.2) | |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / (199.1) | |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // (199.2) | |
| jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / (200.1) | |
| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // (200.2) | |
| viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / (201.1) | |
| kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / (201.2) | |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // (201.3) | |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / (202.1) | |
| mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // (202.2) | |
| śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / (203.1) | |
| sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // (203.2) | |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / (204.1) | |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (204.2) | |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // (205.0) | |
| pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / (206.1) | |
| samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam // (206.2) | |
| bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / (207.1) | |
| guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // (207.2) | |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / (208.1) | |
| aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // (208.2) | |
| rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / (209.1) | |
| tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // (209.2) | |
| droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / (210.1) | |
| cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // (210.2) | |
| jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / (211.1) | |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // (211.2) | |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // (212.0) | |
| sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / (213.1) | |
| khalve saṃmardayettattu śuṣkavastreṇa gālayet // (213.2) | |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / (214.1) | |
| ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // (214.2) | |
| ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / (215.1) | |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // (215.2) | |
| trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / (216.1) | |
| saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / (216.2) | |
| paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // (216.3) | |
| bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / (217.1) | |
| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // (217.2) | |
| kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (218.1) | |
| viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (218.2) | |
| niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / (219.1) | |
| mahānimbasya bījāni piṣṭvā karṣamitāni ca // (219.2) | |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / (220.1) | |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // (220.2) | |
| mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / (221.1) | |
| tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // (221.2) | |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / (222.1) | |
| eṣā indravaṭī nāmnā madhumehapraśāntaye // (222.2) | |
| tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / (223.1) | |
| hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // (223.2) | |
| sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / (224.1) | |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // (224.2) | |
| tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / (225.1) | |
| avalgujāni bījāni gaurīmādhvīphalāni ca // (225.2) | |
| hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / (226.1) | |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // (226.2) | |
| tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / (227.1) | |
| tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // (227.2) | |
| khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / (228.1) | |
| brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā // (228.2) | |
| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / (229.1) | |
| karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // (229.2) | |
| malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / (230.1) | |
| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // (230.2) | |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / (231.1) | |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // (231.2) | |
| puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā / (232.1) | |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // (232.2) | |
| rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / (233.1) | |
| bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // (233.2) | |
| rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / (234.1) | |
| anugrahāya bhaktānāṃ śivena karuṇātmanā // (234.2) | |
| mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / (235.1) | |
| jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // (235.2) | |
| mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / (236.1) | |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (236.2) | |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / (237.1) | |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // (237.2) | |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / (238.1) | |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // (238.2) | |
| vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / (239.1) | |
| lihed eraṇḍatailena hyanupānaṃ sukhāvaham // (239.2) | |
| raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / (240.1) | |
| kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ // (240.2) | |
| balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / (241.1) | |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // (241.2) | |
| vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / (242.1) | |
| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // (242.2) | |
| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / (243.1) | |
| svedayed dolikāyantre yāvattoyaṃ na vidyate // (243.2) | |
| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / (244.1) | |
| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // (244.2) | |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / (245.1) | |
| pātālagaruḍāṅkolacakramardakahijjalāḥ // (245.2) | |
| kumāryunmattabhallātatriphalāmbupunarnavāḥ / (246.1) | |
| nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // (246.2) | |
| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / (247.1) | |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // (247.2) | |
| paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / (248.1) | |
| haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // (248.2) | |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / (249.1) | |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // (249.2) | |
| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / (250.1) | |
| svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // (250.2) | |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / (251.1) | |
| pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // (251.2) | |
| sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // (252.0) | |
| sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / (253.1) | |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // (253.2) | |
| bhāgā daśa daśa smṛtāḥ / (254.1) | |
| yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // (254.2) | |
| saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / (255.1) | |
| saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // (255.2) | |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / (256.1) | |
| rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // (256.2) | |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (257.1) | |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (257.2) | |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / (258.1) | |
| cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // (258.2) | |
| palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / (259.1) | |
| niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (259.2) | |
| śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (260.1) | |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // (260.2) | |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / (261.1) | |
| tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (261.2) | |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / (262.1) | |
| bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // (262.2) | |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (263.1) | |
| asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // (263.2) | |
| vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / (264.1) | |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // (264.2) | |
| bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / (265.1) | |
| cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // (265.2) | |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / (266.1) | |
| ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // (266.2) | |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / (267.1) | |
| pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // (267.2) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / (268.1) | |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // (268.2) | |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / (269.1) | |
| vākucītailakarṣaikaṃ sakṣaudramanupāyayet // (269.2) | |
| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / (270.1) | |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / (270.2) | |
| niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // (270.3) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / (271.1) | |
| bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // (271.2) | |
| mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / (272.1) | |
| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // (272.2) | |
| madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // (273.0) | |
| sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / (274.1) | |
| vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // (274.2) | |
| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / (275.1) | |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // (275.2) | |
| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / (276.1) | |
| rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // (276.2) | |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / (277.1) | |
| svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // (277.2) | |
| raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / (278.1) | |
| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // (278.2) | |
| bhasma kuryādrasendrasya navārkakiraṇopamam / (279.1) | |
| bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // (279.2) | |
| lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / (280.1) | |
| melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // (280.2) | |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / (281.1) | |
| vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // (281.2) | |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // (282.2) | |
| māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / (283.1) | |
| karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // (283.2) | |
| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / (284.1) | |
| abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // (284.2) | |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / (285.1) | |
| madahāniṃ karotyeṣa pramadānāṃ suniścitam // (285.2) | |
| kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / (286.1) | |
| na vikārāya bhavati sādhakānāṃ ca vatsarāt // (286.2) | |
| mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / (287.1) | |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (287.2) | |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / (288.1) | |
| lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // (288.2) | |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / (289.1) | |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // (289.2) | |
| piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / (290.1) | |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // (290.2) | |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / (291.1) | |
| aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ // (291.2) | |
| trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / (292.1) | |
| padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // (292.2) | |
| kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam / (293.1) | |
| pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // (293.2) | |
| sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / (294.1) | |
| godugdhadvipalenaiva madhurāhārasevinaḥ // (294.2) | |
| asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / (295.1) | |
| taruṇī ramate bahvīrvīryahānirna jāyate // (295.2) | |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / (296.1) | |
| yāmadvayaṃ pacedājye vastre baddhvātha mardayet // (296.2) | |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / (297.1) | |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // (297.2) | |
| bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / (298.1) | |
| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // (298.2) | |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / (299.1) | |
| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // (299.2) | |
| rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / (300.1) | |
| kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // (300.2) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / (301.1) | |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // (301.2) | |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / (302.1) | |
| yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // (302.2) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / (303.1) | |
| yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // (303.2) | |
| dinaikaṃ mardayettattu punargandhaṃ ca mardayet / (304.1) | |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // (304.2) | |
| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / (305.1) | |
| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // (305.2) | |
| samūlaṃ vānarībījaṃ muśalī śarkarāsamam / (306.1) | |
| gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // (306.2) | |
| paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / (307.1) | |
| mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // (307.2) | |
| mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / (308.1) | |
| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // (308.2) | |
| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / (309.1) | |
| anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ // (309.2) | |
| samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / (310.1) | |
| rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // (310.2) | |
| bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam / (311.1) | |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // (311.2) | |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / (312.1) | |
| rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // (312.2) | |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / (313.1) | |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // (313.2) | |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / (314.1) | |
| vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // (314.2) | |
| śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / (315.1) | |
| maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // (315.2) | |
| mardayedbhāvayetsarvānekaviṃśativārakān / (316.1) | |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // (316.2) | |
| gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / (317.1) | |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // (317.2) | |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / (318.1) | |
| dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // (318.2) | |
| galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / (319.1) | |
| vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // (319.2) | |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / (320.1) | |
| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // (320.2) | |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / (321.1) | |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // (321.2) | |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / (322.1) | |
| sarvatulyāṃśabhallātaphalamekatra cūrṇayet // (322.2) | |
| dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / (323.1) | |
| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // (323.2) | |
| raso nityodito nāmnā gudodbhavakulāntakaḥ / (324.1) | |
| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // (324.2) | |
| śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / (325.1) | |
| asādhyasyāpi kartavyā cikitsā śaṅkaroditā // (325.2) | |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / (326.1) | |
| mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // (326.2) | |
| tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / (327.1) | |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // (327.2) | |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / (328.1) | |
| dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // (328.2) | |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / (329.1) | |
| māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // (329.2) | |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / (330.1) | |
| śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (330.2) | |
| pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / (331.1) | |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // (331.2) | |
| raso vidyādharo nāma godugdhaṃ ca pibedanu / (332.1) | |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // (332.2) | |
| gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / (333.1) | |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // (333.2) | |
| ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / (334.1) | |
| evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // (334.2) | |
| ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / (335.1) | |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // (335.2) | |
| pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / (336.1) | |
| āragvadhaphalānmajjā vajrīdugdhena mardayet // (336.2) | |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / (337.1) | |
| ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / (337.2) | |
| jalodaraharaṃ caiva tīvreṇa recanena tu // (337.3) | |
| pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // (338.0) | |
| snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / (339.1) | |
| niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // (339.2) | |
| recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / (340.1) | |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // (340.2) | |
| sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / (341.1) | |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // (341.2) | |
| sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / (342.1) | |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / (342.2) | |
| gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // (342.3) | |
| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / (343.1) | |
| jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet // (343.2) | |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / (344.1) | |
| pibecca cullikān yāvat tāvadvārānvirecayet // (344.2) | |
| takraudanaṃ pradātavyamicchābhedī yathecchayā / (345.1) | |
| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // (345.2) |
0 secs.