| atha bījanirvāhaṇam ārabhyate / (1.1) | |
| svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / (1.2) | |
| praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // (1.3) | |
| jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / (2.1) | |
| hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // (2.2) | |
| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / (3.1) | |
| raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // (3.2) | |
| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / (4.1) | |
| kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // (4.2) | |
| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / (5.1) | |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // (5.2) | |
| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / (6.1) | |
| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // (6.2) | |
| nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / (7.1) | |
| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // (7.2) | |
| āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / (8.1) | |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // (8.2) | |
| bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / (9.1) | |
| cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // (9.2) | |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / (10.1) | |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // (10.2) | |
| vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / (11.1) | |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // (11.2) | |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / (12.1) | |
| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // (12.2) | |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / (13.1) | |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // (13.2) |
0 secs.