| atha dvandvamelanamabhidhāsyate / (1.1) | |
| yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / (1.2) | |
| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // (1.3) | |
| mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / (2.1) | |
| saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // (2.2) | |
| guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / (3.1) | |
| strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // (3.2) | |
| ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / (4.1) | |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // (4.2) | |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (5.1) | |
| nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // (5.2) | |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / (6.1) | |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // (6.2) | |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / (7.1) | |
| eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // (7.2) | |
| sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / (8.1) | |
| pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // (8.2) | |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / (9.1) | |
| svarasena kākamācyā rambhākandena mṛdnīyāt // (9.2) | |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / (10.1) | |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // (10.2) | |
| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / (11.1) | |
| mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // (11.2) | |
| kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / (12.1) | |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // (12.2) | |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // (13.1) |
0 secs.