| mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / (1.1) | |
| mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // (1.2) | |
| mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / (2.1) | |
| kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // (2.2) | |
| mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / (3.1) | |
| mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // (3.2) | |
| mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / (4.1) | |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // (4.2) | |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / (5.1) | |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // (5.2) | |
| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // (6.0) | |
| sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / (7.1) | |
| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // (7.2) | |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / (8.1) | |
| na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (8.2) |
0 secs.