| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / (1.1) | |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // (1.2) | |
| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / (2.1) | |
| evaṃ krāmaṇayogādrasarājo viśati loheṣu // (2.2) | |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / (3.1) | |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // (3.2) | |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / (4.1) | |
| mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // (4.2) | |
| ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / (5.1) | |
| krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // (5.2) | |
| śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / (6.1) | |
| kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // (6.2) | |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / (7.1) | |
| krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // (7.2) | |
| mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / (8.1) | |
| dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // (8.2) |
0 secs.