| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / (1.1) | |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // (1.2) | |
| śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / (2.1) | |
| tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // (2.2) | |
| sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / (3.1) | |
| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // (3.2) | |
| sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā / (4.1) | |
| khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // (4.2) | |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / (5.1) | |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / (5.2) | |
| atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // (5.3) | |
| māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ / (6.1) | |
| vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // (6.2) | |
| sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ / (7.1) | |
| rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā // (7.2) | |
| svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / (8.1) | |
| gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // (8.2) | |
| jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / (9.1) | |
| kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni // (9.2) | |
| maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni / (10.1) | |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // (10.2) | |
| svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / (11.1) | |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // (11.2) | |
| dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / (12.1) | |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // (12.2) | |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / (13.1) | |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // (13.2) | |
| raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / (14.1) | |
| śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // (14.2) | |
| candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / (15.1) | |
| kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // (15.2) | |
| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / (16.1) | |
| vātapittaharaṃ rucyaṃ valīpalitanāśanam // (16.2) | |
| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / (17.1) | |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // (17.2) | |
| tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram / (18.1) | |
| tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam / (18.2) | |
| raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // (18.3) | |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / (19.1) | |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // (19.2) | |
| ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / (20.1) | |
| śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // (20.2) | |
| trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / (21.1) | |
| kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // (21.2) | |
| trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / (22.1) | |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // (22.2) | |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / (23.1) | |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // (23.2) | |
| sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / (24.1) | |
| yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam // (24.2) | |
| mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / (25.1) | |
| sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // (25.2) | |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / (26.1) | |
| uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // (26.2) | |
| svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / (27.1) | |
| raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // (27.2) | |
| rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam / (28.1) | |
| lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // (28.2) | |
| rājarītiḥ kākatuṇḍī rājaputrī maheśvarī / (29.1) | |
| brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca // (29.2) | |
| rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / (30.1) | |
| śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // (30.2) | |
| śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / (31.1) | |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // (31.2) | |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / (32.1) | |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // (32.2) | |
| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / (33.1) | |
| rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // (33.2) | |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / (34.1) | |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // (34.2) | |
| vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram / (35.1) | |
| nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam // (35.2) | |
| idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / (36.1) | |
| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // (36.2) | |
| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / (37.1) | |
| kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // (37.2) | |
| syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / (38.1) | |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // (38.2) | |
| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / (39.1) | |
| rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // (39.2) | |
| na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / (40.1) | |
| sūtakāntasamāyogād rasāyanam udīritam // (40.2) | |
| lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / (41.1) | |
| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // (41.2) | |
| lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / (42.1) | |
| paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // (42.2) | |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / (43.1) | |
| aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // (43.2) | |
| tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / (44.1) | |
| āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam / (44.2) | |
| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // (44.3) | |
| lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / (45.1) | |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // (45.2) | |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / (46.1) | |
| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // (46.2) | |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / (47.1) | |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // (47.2) | |
| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / (48.1) | |
| nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // (48.2) | |
| manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / (49.1) | |
| bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // (49.2) | |
| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / (50.1) | |
| nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // (50.2) | |
| gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / (51.1) | |
| saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // (51.2) | |
| sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / (52.1) | |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // (52.2) | |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / (53.1) | |
| suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // (53.2) | |
| bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / (54.1) | |
| kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ // (54.2) | |
| bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / (55.1) | |
| rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // (55.2) | |
| hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / (56.1) | |
| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // (56.2) | |
| anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / (57.1) | |
| rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // (57.2) | |
| hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham / (58.1) | |
| tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // (58.2) | |
| gairikaṃ raktadhātuḥ syād giridhātur gavedhukam / (59.1) | |
| dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam // (59.2) | |
| suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / (60.1) | |
| saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // (60.2) | |
| gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam / (61.1) | |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // (61.2) | |
| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / (62.1) | |
| bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā / (62.2) | |
| stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // (62.3) | |
| tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / (63.1) | |
| cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // (63.2) | |
| haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / (64.1) | |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // (64.2) | |
| kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / (65.1) | |
| piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // (65.2) | |
| haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / (66.1) | |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // (66.2) | |
| gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / (67.1) | |
| pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā // (67.2) | |
| sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ / (68.1) | |
| kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // (68.2) | |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / (69.1) | |
| viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // (69.2) | |
| śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / (70.1) | |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // (70.2) | |
| śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / (71.1) | |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // (71.2) | |
| śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / (72.1) | |
| aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // (72.2) | |
| śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / (73.1) | |
| mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // (73.2) | |
| sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam / (74.1) | |
| madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam // (74.2) | |
| kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā / (75.1) | |
| kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam / (75.2) | |
| madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati // (75.3) | |
| sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / (76.1) | |
| kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // (76.2) | |
| kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (77.1) | |
| śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // (77.2) | |
| kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / (78.1) | |
| kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // (78.2) | |
| dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / (79.1) | |
| hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // (79.2) | |
| puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / (80.1) | |
| lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // (80.2) | |
| mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / (81.1) | |
| tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // (81.2) | |
| āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / (82.1) | |
| proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // (82.2) | |
| mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / (83.1) | |
| bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // (83.2) | |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / (84.1) | |
| bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // (84.2) | |
| tāravādādike tāramākṣikaṃ ca praśasyate / (85.1) | |
| dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // (85.2) | |
| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / (86.1) | |
| srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // (86.2) | |
| tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (87.1) | |
| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // (87.2) | |
| śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / (88.1) | |
| cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (88.2) | |
| kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā / (89.1) | |
| kulālī locanahitā kumbhakārī malāpahā // (89.2) | |
| kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / (90.1) | |
| viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // (90.2) | |
| puṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam / (91.1) | |
| rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam // (91.2) | |
| puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / (92.1) | |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // (92.2) | |
| rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (93.1) | |
| kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (93.2) | |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / (94.1) | |
| rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // (94.2) | |
| rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / (95.1) | |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // (95.2) | |
| srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / (96.1) | |
| sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (96.2) | |
| srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / (97.1) | |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // (97.2) | |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / (98.1) | |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // (98.2) | |
| kampillako 'tha raktāṅgo recano recakastathā / (99.1) | |
| rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // (99.2) | |
| kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / (100.1) | |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // (100.2) | |
| tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / (101.1) | |
| mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam / (101.2) | |
| mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // (101.3) | |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / (102.1) | |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // (102.2) | |
| dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / (103.1) | |
| cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // (103.2) | |
| kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / (104.1) | |
| tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // (104.2) | |
| pārado rasarājaśca rasanātho mahārasaḥ / (105.1) | |
| rasaścaiva mahatejā rasaloho rasottamaḥ // (105.2) | |
| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / (106.1) | |
| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // (106.2) | |
| rudrajo haratejaśca rasadhātur acintyajaḥ / (107.1) | |
| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // (107.2) | |
| skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / (108.1) | |
| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // (108.2) | |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / (109.1) | |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // (109.2) | |
| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / (110.1) | |
| sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // (110.2) | |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / (111.1) | |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // (111.2) | |
| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / (112.1) | |
| bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // (112.2) | |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / (113.1) | |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // (113.2) | |
| nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / (114.1) | |
| caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // (114.2) | |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / (115.1) | |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // (115.2) | |
| manojabhāvabhāvitau yadā śivau parasparam / (116.1) | |
| tadā kilābhrapāradau guhodbhavau babhūvatuḥ // (116.2) | |
| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / (117.1) | |
| raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // (117.2) | |
| sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / (118.1) | |
| mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // (118.2) | |
| kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ / (119.1) | |
| kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // (119.2) | |
| śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (120.1) | |
| kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ // (120.2) | |
| susvaro dīrghanādaśca bahunādo haripriyaḥ / (121.1) | |
| evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // (121.2) | |
| śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (122.1) | |
| gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // (122.2) | |
| krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca / (123.1) | |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // (123.2) | |
| kapardako varāṭaśca kapardiśca varāṭikā / (124.1) | |
| carācaraś caro varyo bālakrīḍaranakaśca saḥ // (124.2) | |
| kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / (125.1) | |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // (125.2) | |
| śuktir muktāprasūścaiva mahāśuktiśca śuktikā / (126.1) | |
| muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā / (126.2) | |
| jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // (126.3) | |
| muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (127.1) | |
| śūlapraśamanī rucyā madhurā dīpanī parā // (127.2) | |
| jalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā / (128.1) | |
| śambūkā jalaśuktiśca puṭikā toyaśuktikā // (128.2) | |
| jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / (129.1) | |
| viṣadoṣaharā rucyā pācanī baladāyinī // (129.2) | |
| khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā / (130.1) | |
| sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // (130.2) | |
| khaṭinī madhurā tiktā śītalā pittadāhanut / (131.1) | |
| vraṇadoṣakaphāsraghnī netraroganikṛntanī // (131.2) | |
| dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ / (132.1) | |
| vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca // (132.2) | |
| dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ / (133.1) | |
| pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // (133.2) | |
| karpūranāmabhiś cādāv ante ca maṇivācakaḥ / (134.1) | |
| karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // (134.2) | |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / (135.1) | |
| pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // (135.2) | |
| vālukā madhurā śītā saṃtāpaśramanāśinī / (136.1) | |
| sekaprayogataścaiva śākhāśaityānilāpahā // (136.2) | |
| kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam / (137.1) | |
| recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam // (137.2) | |
| kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / (138.1) | |
| kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // (138.2) | |
| vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / (139.1) | |
| bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // (139.2) | |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / (140.1) | |
| rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // (140.2) | |
| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / (141.1) | |
| ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // (141.2) | |
| dhanārthino janāḥ sarve ramante'sminnatīva yat / (142.1) | |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // (142.2) | |
| dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / (143.1) | |
| śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // (143.2) | |
| ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / (144.1) | |
| rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // (144.2) | |
| māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam / (145.1) | |
| śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // (145.2) | |
| rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / (146.1) | |
| saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // (146.2) | |
| māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / (147.1) | |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // (147.2) | |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / (148.1) | |
| iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // (148.2) | |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / (149.1) | |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // (149.2) | |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / (150.1) | |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // (150.2) | |
| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / (151.1) | |
| ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // (151.2) | |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / (152.1) | |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // (152.2) | |
| mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / (153.1) | |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // (153.2) | |
| nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / (154.1) | |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // (154.2) | |
| yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / (155.1) | |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // (155.2) | |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / (156.1) | |
| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // (156.2) | |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / (157.1) | |
| marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // (157.2) | |
| pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / (158.1) | |
| bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // (158.2) | |
| pravālo madhuro'mlaśca kaphapittādidoṣanut / (159.1) | |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // (159.2) | |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / (160.1) | |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // (160.2) | |
| gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / (161.1) | |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // (161.2) | |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / (162.1) | |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // (162.2) | |
| gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ / (163.1) | |
| sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam / (163.2) | |
| garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // (163.3) | |
| marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / (164.1) | |
| āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // (164.2) | |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / (165.1) | |
| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // (165.2) | |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / (166.1) | |
| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // (166.2) | |
| yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / (167.1) | |
| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // (167.2) | |
| pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca / (168.1) | |
| pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // (168.2) | |
| puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / (169.1) | |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // (169.2) | |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / (170.1) | |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // (170.2) | |
| kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / (171.1) | |
| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // (171.2) | |
| ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / (172.1) | |
| tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // (172.2) | |
| vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / (173.1) | |
| abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / (173.2) | |
| ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // (173.3) | |
| vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / (174.1) | |
| sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // (174.2) | |
| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / (175.1) | |
| adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / (175.2) | |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // (175.3) | |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / (176.1) | |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // (176.2) | |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / (177.1) | |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // (177.2) | |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / (178.1) | |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // (178.2) | |
| nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / (179.1) | |
| nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / (179.2) | |
| masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // (179.3) | |
| nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / (180.1) | |
| yo dadhāti śarīre syāt saurirmaṅgalado bhavet // (180.2) | |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / (181.1) | |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // (181.2) | |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / (182.1) | |
| rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // (182.2) | |
| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / (183.1) | |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // (183.2) | |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / (184.1) | |
| yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // (184.2) | |
| gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ / (185.1) | |
| svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // (185.2) | |
| gomedako 'mla uṣṇaśca vātakopavikārajit / (186.1) | |
| dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // (186.2) | |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / (187.1) | |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // (187.2) | |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / (188.1) | |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // (188.2) | |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / (189.1) | |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // (189.2) | |
| vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam / (190.1) | |
| prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā / (190.2) | |
| vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // (190.3) | |
| vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam / (191.1) | |
| gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // (191.2) | |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / (192.1) | |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // (192.2) | |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / (193.1) | |
| satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // (193.2) | |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / (194.1) | |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // (194.2) | |
| māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / (195.1) | |
| devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // (195.2) | |
| ittham etāni ratnāni tattaduddeśataḥ kramāt / (196.1) | |
| yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // (196.2) | |
| saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / (197.1) | |
| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // (197.2) | |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / (198.1) | |
| vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // (198.2) | |
| gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / (199.1) | |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // (199.2) | |
| sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / (200.1) | |
| svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā // (200.2) | |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / (201.1) | |
| tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // (201.2) | |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / (202.1) | |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // (202.2) | |
| atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ / (203.1) | |
| dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // (203.2) | |
| sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / (204.1) | |
| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // (204.2) | |
| śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / (205.1) | |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // (205.2) | |
| vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam / (206.1) | |
| gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ // (206.2) | |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / (207.1) | |
| kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // (207.2) | |
| vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / (208.1) | |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // (208.2) | |
| indrakāntaś candrakāntaś candrāśmā candrajopalaḥ / (209.1) | |
| śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // (209.2) | |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / (210.1) | |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // (210.2) | |
| snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / (211.1) | |
| yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // (211.2) | |
| rājāvarto nṛpāvarto rājanyāvartakas tathā / (212.1) | |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // (212.2) | |
| rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / (213.1) | |
| saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ // (213.2) | |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / (214.1) | |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // (214.2) | |
| perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / (215.1) | |
| perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // (215.2) | |
| sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / (216.1) | |
| tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // (216.2) | |
| siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / (217.1) | |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // (217.2) | |
| yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / (218.1) | |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // (218.2) | |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / (219.1) | |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // (219.2) | |
| kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni / (220.1) | |
| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // (220.2) | |
| nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / (221.1) | |
| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // (221.2) |
0 secs.