| koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye / (1.1) | |
| aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām // (1.2) | |
| valmīkākāravad vṛttām adhobhāge bṛhattarām / (2.1) | |
| koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām // (2.2) | |
| prākārāgre yathā gulphāstathā gulphāṃśca kārayet / (3.1) | |
| mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // (3.2) | |
| dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ / (4.1) | |
| sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // (4.2) | |
| bhavedekamukhī culhī pātanādikriyākarī / (5.1) | |
| culhī tu dvimukhī proktā svedanādiṣu karmasu // (5.2) | |
| mahāsvedādiṣu tathā culhī tu trimukhī smṛtā / (6.1) | |
| caturmukhī jāraṇādau sattvapāte ca kīrtitā // (6.2) | |
| śrīnāthākhyā tathā culhī jāraṇe bahubhirmukhaiḥ / (7.1) | |
| ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham / (7.2) | |
| dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // (7.3) | |
| bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam / (8.1) | |
| vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca // (8.2) | |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / (9.1) | |
| bakagalasamānaṃ syādvakranālaṃ taducyate // (9.2) | |
| vakranālaṃ bhujāgre ca koṭimadhye vitastikam / (10.1) | |
| bhastrā bhavyā prakartavyā dhamanī dhātuhetave // (10.2) | |
| vaṃśanālī lohanālī hastamātrāyatā śubhā / (11.1) | |
| svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // (11.2) | |
| kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā / (12.1) | |
| vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ // (12.2) | |
| paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam / (13.1) | |
| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // (13.2) | |
| āvartyamāne kanake pītā tāre sitaprabhā / (14.1) | |
| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // (14.2) | |
| vaṃge jvālā kapotābhā nāge malinadhūmakā / (15.1) | |
| śaile tu dhūsarā devi āyase kapilaprabhā // (15.2) | |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / (16.1) | |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // (16.2) | |
| na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / (17.1) | |
| mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // (17.2) | |
| prativāpaḥ purā yojyo niṣekastadanantaram / (18.1) | |
| chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // (18.2) | |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / (19.1) | |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // (19.2) | |
| uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati / (20.1) | |
| śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // (20.2) | |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / (21.1) | |
| dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ // (21.2) | |
| kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ / (22.1) | |
| ityagnividhiḥ / (22.2) | |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ // (22.3) | |
| atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / (23.1) | |
| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / (23.2) | |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / (23.3) | |
| ityaṃgārāḥ / (23.4) | |
| piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā / (23.5) | |
| giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ // (23.6) | |
| nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / (24.1) | |
| śatādistu sahasrāntaḥ puṭo deyo rasāyane / (24.2) | |
| daśādistu śatāntaḥ syādvyādhināśanakarmaṇi // (24.3) | |
| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / (25.1) | |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / (25.3) | |
| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // (25.4) | |
| rasapaddhatiṭīkākārastu prāha / (26.1) | |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / (26.2) | |
| bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā / (26.3) | |
| lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / (26.4) | |
| dhātuṣūpalendhanadāhaḥ puṭam / (26.5) | |
| dravaplāvanaṃ bhāvanā / (26.6) | |
| iti puṭabhāvanā / (26.7) | |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (26.8) | |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (26.9) | |
| lohāderapunarbhāvo guṇādhikyaṃ tathogratā / (27.1) | |
| rekhāpūrṇatā puṭato bhavet // (27.2) | |
| puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam / (28.1) | |
| jāritādapi sūtendrāllohānāmadhiko guṇaḥ // (28.2) | |
| ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam / (29.1) | |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // (29.2) | |
| puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / (30.1) | |
| tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam // (30.2) | |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / (31.1) | |
| baddhasūtakabhasmārthaṃ kapotapuṭam ucyate // (31.2) | |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (32.1) | |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (32.2) | |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / (33.1) | |
| vanopalasahasreṇa pūrite puṭanauṣadham // (33.2) | |
| krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet / (34.1) | |
| vanopalasahasrārdhaṃ krauñcyā upari vinyaset // (34.2) | |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (35.1) | |
| gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam // (35.2) | |
| kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ / (36.1) | |
| gajahastapramāṇena caturasraṃ ca gartakam / (36.2) | |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet // (36.3) | |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / (37.1) | |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate // (37.2) | |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset / (38.1) | |
| kalaśīṃ tatra vibhajet puṭanadravyapūritām // (38.2) | |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (39.1) | |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (39.2) | |
| vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ / (40.1) | |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (40.2) | |
| no preview (41.1) | |
| asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ / (41.2) | |
| sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām / (41.3) | |
| vahninā vihite pāke tad bhāṇḍapuṭam ucyate // (41.4) | |
| etāni lohādau sarvatra jñeyāni / (42.1) | |
| anuktapuṭamāne tu sādhyadravyabalābalam / (42.2) | |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (42.3) | |
| etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni / (43.1) | |
| prathamaṃ puṭaṃ govareṇaiva / (43.2) | |
| dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt / (43.3) | |
| evaṃ yāvad vihitapuṭaparyantaṃ kuryāt / (43.4) | |
| idaṃ sarvatra lohādimāraṇe jñeyam / (43.5) | |
| yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ / (43.6) | |
| iti puṭabhedāḥ / (43.7) | |
| nāgārjuno munīndraḥ yallohaśāstram atigahanam / (43.8) | |
| tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ // (43.9) | |
| śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ / (44.1) | |
| triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ / (44.2) | |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk / (44.3) | |
| subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt // (44.4) | |
| tatrāyasi pacanīye pañcapalādau trayodaśapale kānte / (45.1) | |
| lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // (45.2) | |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / (46.1) | |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // (46.2) | |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / (47.1) | |
| pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // (47.2) | |
| saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / (48.1) | |
| tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam // (48.2) | |
| tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / (49.1) | |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // (49.2) | |
| pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / (50.1) | |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // (50.2) | |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / (51.1) | |
| ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ // (51.2) | |
| pākārtham aśmasāre pañcapalādau trayodaśapalānte / (52.1) | |
| dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // (52.2) | |
| pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / (53.1) | |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // (53.2) | |
| triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / (54.1) | |
| jātīphalajātikośailākaṅkolakalavaṃgānām / (54.2) | |
| sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ // (54.3) | |
| triphalātrikaṭuviḍaṃgāni niyatā yathāprakṛti // (55.0) | |
| kajjalābhāḥ śirojāste rasāyanavidhau matāḥ / (56.1) | |
| tathā ca / (56.2) | |
| kaphapittānilaprāyā dehāstatra mahītale / (56.3) | |
| patitā dānavāstatra pradeśāścāpi tādṛśāḥ / (56.4) | |
| girisārāstato jātā uttamādhamamadhyamāḥ / (56.5) | |
| kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām / (56.6) | |
| vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / (56.7) | |
| vakṣojā vyādhināśārthe kaphajā bastikarmaṇi / (56.8) | |
| śirojā dehasiddhyartham ityevaṃ trividhā matā / (56.9) | |
| śirojā iti bhūpatitadānavaśiraḥprajātā lauhāḥ kajjalābhā bhavanti / (56.10) | |
| teṣāmeva rasāyanārthe grahaṇamityarthaḥ / (56.11) | |
| kālāyasadoṣahate jātīphalāderlavaṃgakāntasya / (56.12) | |
| tasya / (56.13) | |
| sarvasyonasya caikādyaiḥ // (56.14) | |
| kāntakrāmakamekaṃ niḥśeṣaṃ doṣam apaharatyayasaḥ // (57.0) | |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // (58.0) | |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / (59.1) | |
| ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // (59.2) | |
| ucyate tāvat / (60.1) | |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase / (60.2) | |
| śivaṃ samabhyarcya / (60.3) | |
| vedikavidhinā vahniṃ nidhāya hutvāhutīstatra / (60.4) | |
| evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena / (60.5) | |
| sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ / (60.6) | |
| ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ / (60.7) | |
| na nyūnādhikamādadyādanyathā doṣakṛdbhavet / (60.8) | |
| auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ / (60.9) | |
| viḍasaṃjñāṃ tu labhate taditi pratibodhitam // (60.10) | |
| ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca / (61.1) | |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (61.2) | |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / (62.1) | |
| ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (62.2) | |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / (63.1) | |
| māṣā dvādaśa tolaḥ syāt palaṃ bhavet // (63.2) | |
| dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam / (64.1) | |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (64.2) | |
| tolanāni vicitrāṇi laghusthūlāni tolane / (65.1) | |
| pratimānaṃ mānasamaṃ loharūpyādikalpitam // (65.2) | |
| rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ / (66.1) | |
| retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ // (66.2) | |
| saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī / (67.1) | |
| dīrghaḥ hastamātro 'tisundaraḥ // (67.2) | |
| unmattakusumākārā laghuḥ sthūlā ca kartarī / (68.1) | |
| chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā // (68.2) | |
| kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ / (69.1) | |
| dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // (69.2) | |
| dvimukhī kāryā yantrākārā ca vartulā / (70.1) | |
| dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā // (70.2) | |
| prakartavyā ghanā bhavyā dhātūnāṃ kuṭṭane hitā / (71.1) | |
| kharparā bahudhā sthālī lohodumbaramṛnmayī // (71.2) | |
| śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // (72.2) | |
| svarṇādivarṇavijñāne kathitaṃ nikaṣopalam / (73.1) |
0 secs.