| varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā / (1.1) | |
| bhavarogaharau vande caṇḍikācandraśekharau // (1.2) | |
| rasoparasalohānāṃ tailamūlaphalaiḥ saha / (2.1) | |
| asādhyaṃ pratyayopetaṃ kathyate rasasādhanam // (2.2) | |
| vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / (3.1) | |
| vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // (3.2) | |
| mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / (4.1) | |
| pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // (4.2) | |
| rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake / (5.1) | |
| vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane // (5.2) | |
| mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / (6.1) | |
| sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām // (6.2) | |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / (7.1) | |
| dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // (7.2) | |
| jarāmaraṇadāridryaroganāśakaromataḥ / (8.1) | |
| mūrchito harate vyādhīn dehe carannapi // (8.2) | |
| mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / (9.1) | |
| mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // (9.2) | |
| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / (10.1) | |
| rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet // (10.2) | |
| mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet / (11.1) | |
| baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // (11.2) | |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / (12.1) | |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // (12.2) | |
| vedhako dehalohābhyāṃ sūto devi sadāśivaḥ / (13.1) | |
| darśanādrasarājasya brahmahatyāṃ vyapohati // (13.2) | |
| sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ / (14.1) | |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // (14.2) | |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // (15.2) | |
| yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane / (16.1) | |
| rasasya vandanārthe ca dīpikā rasamaṅgale // (16.2) | |
| vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / (17.1) | |
| uktaṃ carpaṭisiddhena svargavaidyakapālike // (17.2) | |
| anekarasaśāstreṣu saṃhitāsvāgameṣu ca / (18.1) | |
| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // (18.2) | |
| anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / (19.1) | |
| tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // (19.2) | |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / (20.1) | |
| kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // (20.2) | |
| mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit / (21.1) | |
| tena siddhirna tatrāsti rase vātha rasāyane // (21.2) | |
| vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ / (22.1) | |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / (22.2) | |
| tattallokahitārthāya prakaṭīkriyate 'dhunā // (22.3) | |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / (23.1) | |
| anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // (23.2) | |
| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / (24.1) | |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / (24.2) | |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // (24.3) | |
| yadanyatra tadatrāsti yadatrāsti na tatkvacit / (25.1) | |
| rasaratnākaraḥ so'yaṃ nityanāthena nirmitaḥ / (25.2) | |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // (25.3) | |
| avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / (26.1) | |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // (26.2) | |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / (27.1) | |
| asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ // (27.2) | |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / (28.1) | |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // (28.2) | |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / (29.1) | |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // (29.2) | |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / (30.1) | |
| tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate // (30.2) | |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / (31.1) | |
| pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā // (31.2) | |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / (32.1) | |
| aghoreṇa ca mantreṇa rasasaṃskārapūjanam // (32.2) | |
| aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ / (33.1) | |
| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // (33.2) |
0 secs.