| athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / (1.1) | |
| meghanādo vacā hiṃgu śūraṇairmardayedrasam // (1.2) | |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / (2.1) | |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // (2.2) | |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / (3.1) | |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // (3.2) | |
| jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / (4.1) | |
| ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // (4.2) | |
| gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / (5.1) | |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // (5.2) | |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / (6.1) | |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // (6.2) | |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / (7.1) | |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // (7.2) | |
| dravaiḥ sitajayantyāśca mardayeddivasatrayam / (8.1) | |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // (8.2) | |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / (9.1) | |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // (9.2) | |
| yojayetsarvarogeṣu dhamedvā bhūdhare pacet / (10.1) | |
| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // (10.2) | |
| kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / (11.1) | |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // (11.2) | |
| śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / (12.1) | |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // (12.2) | |
| ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / (13.1) | |
| ityādiparivartena svedayeddivasatrayam // (13.2) | |
| paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // (14.0) | |
| sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / (15.1) | |
| cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // (15.2) | |
| jayantyā mardayed drāvair dinaikaṃ tattu golakam / (16.1) | |
| peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // (16.2) | |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / (17.1) | |
| vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // (17.2) | |
| citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / (18.1) | |
| sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // (18.2) | |
| taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / (19.1) | |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // (19.2) | |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // (20.0) | |
| dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / (21.1) | |
| andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // (21.2) | |
| kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / (22.1) | |
| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // (22.2) | |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / (23.1) | |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // (23.2) | |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / (24.1) | |
| kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // (24.2) | |
| kāśīśasyāsya bhāgena dātavyā phullatūrikā / (25.1) | |
| stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // (25.2) | |
| pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / (26.1) | |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // (26.2) | |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / (27.1) | |
| kuraṇṭakarasairbhāvyam ātape mardayedrasam // (27.2) | |
| latākarañjapatrairvāṅguṣṭhāgrena vimardayet / (28.1) | |
| dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // (28.2) | |
| atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / (29.1) | |
| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // (29.2) | |
| ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / (30.1) | |
| puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // (30.2) | |
| kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake / (31.1) | |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // (31.2) | |
| daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (32.1) | |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // (32.2) | |
| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / (33.1) | |
| adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // (33.2) | |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / (34.1) | |
| liptam aṅgulamānena sarvataḥ śoṣya golakam // (34.2) | |
| pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / (35.1) | |
| ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet // (35.2) | |
| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / (36.1) | |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / (36.2) | |
| nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // (36.3) | |
| athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / (37.1) | |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // (37.2) | |
| puṭayedbhūdhare tāvadyāvajjīryati gandhakam / (38.1) | |
| evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // (38.2) | |
| ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / (39.1) | |
| mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / (39.2) | |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // (39.3) | |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / (40.1) | |
| palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // (40.2) | |
| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / (41.1) | |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // (41.2) | |
| mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / (42.1) | |
| gandhadhūme gate pūryā kākamācīdravaistu sā // (42.2) | |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / (43.1) | |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // (43.2) | |
| yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / (44.1) | |
| dattvā dattvā pacettadvad dhusturādikramād rasam // (44.2) | |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / (45.1) | |
| yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // (45.2) | |
| kajjalābho yadā sūto vihāya ghanacāpalam / (46.1) | |
| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // (46.2) | |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / (47.1) | |
| vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // (47.2) | |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / (48.1) | |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // (48.2) | |
| ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / (49.1) | |
| pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // (49.2) | |
| māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / (50.1) | |
| rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // (50.2) | |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / (51.1) | |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // (51.2) | |
| pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / (52.1) | |
| sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam // (52.2) | |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / (53.1) | |
| tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // (53.2) | |
| rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / (54.1) | |
| sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // (54.2) |
0 secs.