| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / (1.1) | |
| acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi // (1.2) | |
| suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam / (2.1) | |
| cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam / (2.2) | |
| jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam // (2.3) | |
| suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam // (3.0) | |
| kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / (4.1) | |
| kaṣāyaṃ tiktamadhuraṃ suvarṇaṃ guru lekhanam // (4.2) | |
| rūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam / (5.1) | |
| rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // (5.2) | |
| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / (6.1) | |
| vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate // (6.2) | |
| tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam / (7.1) | |
| udumbaraṃ sūryapriyaṃ raktajaṃ raktadhātukam // (7.2) | |
| tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / (8.1) | |
| ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit // (8.2) | |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / (9.1) | |
| kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // (9.2) | |
| pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam / (10.1) | |
| vartalohaṃ trilohaṃ ca rājarītirmaheśvarī / (10.2) | |
| pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut // (10.3) | |
| raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam / (11.1) | |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / (11.2) | |
| nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam // (11.3) | |
| jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam / (12.1) | |
| jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt / (12.2) | |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // (12.3) | |
| sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam / (13.1) | |
| javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ / (13.2) | |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // (13.3) | |
| lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam / (14.1) | |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // (14.2) | |
| lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut / (15.1) | |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // (15.2) | |
| śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / (16.1) | |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // (16.2) | |
| pāradaścapalo hemanidhiḥ sūto rasottamaḥ / (17.1) | |
| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // (17.2) | |
| rasendraśceti vikhyāto rasaloho mahārasaḥ / (18.1) | |
| pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ // (18.2) | |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / (19.1) | |
| abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut // (19.2) | |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / (20.1) | |
| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // (20.2) | |
| gandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ / (21.1) | |
| lelītako balivasā vegandho gandhako baliḥ // (21.2) | |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / (22.1) | |
| hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // (22.2) | |
| mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / (23.1) | |
| mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // (23.2) | |
| cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ / (24.1) | |
| vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // (24.2) | |
| manaḥśilā śilā golā naipālī kunaṭī kulā / (25.1) | |
| divyauṣadhirnāgamātā manoguptā mano'mbikā // (25.2) | |
| manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / (26.1) | |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // (26.2) | |
| haritālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam / (27.1) | |
| haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / (27.2) | |
| kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // (27.3) | |
| gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam / (28.1) | |
| svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // (28.2) | |
| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / (29.1) | |
| cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // (29.2) | |
| tutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate / (30.1) | |
| mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // (30.2) | |
| tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / (31.1) | |
| kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // (31.2) | |
| kāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam / (32.1) | |
| aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // (32.2) | |
| kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam / (33.1) | |
| hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // (33.2) | |
| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / (34.1) | |
| hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // (34.2) | |
| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / (35.1) | |
| vasantamaṇḍanaṃ nāgaraktaṃ raktarajastathā // (35.2) | |
| sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / (36.1) | |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // (36.2) | |
| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / (37.1) | |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // (37.2) | |
| sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / (38.1) | |
| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // (38.2) | |
| rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam / (39.1) | |
| rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam // (39.2) | |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / (40.1) | |
| uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit // (40.2) | |
| puṣpāñjanaṃ puṣpaketuṃ rītijaṃ kusumāñjanam / (41.1) | |
| puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // (41.2) | |
| śilājatūṣṇajaṃ śailaniryāso giriśāhvayam / (42.1) | |
| śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi // (42.2) | |
| śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam / (43.1) | |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / (43.2) | |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // (43.3) | |
| bolaṃ gandharasaṃ vīraṃ nirlohaṃ barbaraṃ calam / (44.1) | |
| sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā // (44.2) | |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / (45.1) | |
| jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam // (45.2) | |
| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / (46.1) | |
| āḍakī tuvarā tvanyā mṛttikā suramṛttikā // (46.2) | |
| sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / (47.1) | |
| nihanti śvitravīsarpāṃstuvarī tadguṇā matā // (47.2) | |
| samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ / (48.1) | |
| samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ // (48.2) | |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / (49.1) | |
| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // (49.2) | |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / (50.1) | |
| mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // (50.2) | |
| māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam // (51.0) | |
| sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ // (52.0) | |
| candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ // (53.0) | |
| gomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā // (54.0) | |
| hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam // (55.0) | |
| nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam // (56.0) | |
| gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ // (57.0) | |
| muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram // (58.0) | |
| pravālamuktimāṇikyasūryaśītakaropalāḥ / (59.1) | |
| gomedavajravaiḍūryanīlagārutmatādayaḥ // (59.2) | |
| cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ / (60.1) | |
| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // (60.2) | |
| śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ / (61.1) | |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // (61.2) | |
| cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ / (62.1) | |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // (62.2) | |
| śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ / (63.1) | |
| kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā / (63.2) | |
| laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // (63.3) | |
| khaṭī makkollakhaṭinī śvetā nāḍītaraṅgakaḥ / (64.1) | |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / (64.2) | |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // (64.3) | |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / (65.1) | |
| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / (65.2) | |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // (65.3) | |
| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / (66.1) | |
| cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // (66.2) | |
| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / (67.1) | |
| kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // (67.2) | |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / (68.1) | |
| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // (68.2) |
0 secs.