| rasaśālāṃ prakurvīta sarvabādhāvivarjite / (1.1) | |
| sarvauṣadhimaye deśe ramye kūpasamanvite // (1.2) | |
| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / (2.1) | |
| nānopakaraṇopetāṃ prākāreṇa suśobhitām // (2.2) | |
| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / (3.1) | |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // (3.2) | |
| nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam / (4.1) | |
| śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā / (4.2) | |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // (4.3) | |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / (5.1) | |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // (5.2) | |
| bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / (6.1) | |
| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // (6.2) | |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / (7.1) | |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // (7.2) | |
| kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ / (8.1) | |
| āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // (8.2) | |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / (9.1) | |
| cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // (9.2) | |
| cālanī trividhā proktā tatsvarūpaṃ ca kathyate / (10.1) | |
| vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ / (10.2) | |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // (10.3) | |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // (11.0) | |
| karṇikārasya śālmalyā harijātasya kambayā / (12.1) | |
| caturaṅgulavistārayuktayā nirmitā śubhā // (12.2) | |
| kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā / (13.1) | |
| vājivālāmbarānaddhatalā cālanikā parā / (13.2) | |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // (13.3) | |
| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / (14.1) | |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / (14.2) | |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // (14.3) | |
| śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // (15.0) | |
| kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // (16.0) | |
| piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā / (17.1) | |
| giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // (17.2) | |
| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // (18.0) | |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // (19.0) | |
| caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā / (20.1) | |
| kañcolī grāhikā ceti nāmānyekārthakāni hi // (20.2) | |
| śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / (21.1) | |
| kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / (21.2) | |
| pālikā karṇikā caiva śākacchedanaśastrakāḥ // (21.3) | |
| śālāsammārjanādyaṃ hi rasapākāntakarma yat / (22.1) | |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // (22.2) | |
| śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet / (23.1) | |
| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // (23.2) | |
| rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ / (24.1) | |
| sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // (24.2) | |
| rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // (25.0) | |
| sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // (26.0) | |
| dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ / (27.1) | |
| sadayaḥ padmahastaśca saṃyojyo rasavaidyake // (27.2) | |
| patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ / (28.1) | |
| anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // (28.2) | |
| adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ / (29.1) | |
| kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // (29.2) | |
| nigrahamantrajñāste yojyā nidhisādhane // (30.0) | |
| baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ / (31.1) | |
| bhūtatrāsanavidyāśca te yojyā balisādhane // (31.2) | |
| nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / (32.1) | |
| yaminaḥ pathyabhoktāro yojanīyā rasāyane // (32.2) | |
| dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ / (33.1) | |
| guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // (33.2) | |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / (34.1) | |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // (34.2) | |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / (35.1) | |
| saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // (35.2) | |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / (36.1) | |
| hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // (36.2) | |
| rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ / (37.1) | |
| jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // (37.2) |
0 secs.