| atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ / (1.1) | |
| samālocya samāsena somadevena sāmpratam // (1.2) | |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1) | |
| yantryate pārado yasmāttasmādyantramiti smṛtam // (2.2) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (3.1) | |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (3.2) | |
| tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / (4.1) | |
| baddhvā tu svedayedetaddolāyantramiti smṛtam // (4.2) | |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / (5.1) | |
| pidhāya pacyate yatra svedanīyantramucyate // (5.2) | |
| aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (6.1) | |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (6.2) | |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ / (7.1) | |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (7.2) | |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (8.1) | |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / (8.2) | |
| cullyām āropayed etat pātanāyantramucyate // (8.3) | |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / (9.1) | |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // (9.2) | |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (10.1) | |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // (10.2) | |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / (11.1) | |
| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // (11.2) | |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / (12.1) | |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // (12.2) | |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (13.1) | |
| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // (13.2) | |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / (14.1) | |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // (14.2) | |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / (15.1) | |
| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // (15.2) | |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / (16.1) | |
| yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / (16.2) | |
| jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // (16.3) | |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / (17.1) | |
| īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // (17.2) | |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / (18.1) | |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // (18.2) | |
| rasonakarasaṃ bhadre yatnato vastragālitam / (19.1) | |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // (19.2) | |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / (20.1) | |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // (20.2) | |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / (21.1) | |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // (21.2) | |
| evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet / (22.1) | |
| taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // (22.2) | |
| na tatra kṣīyate sūto na ca gacchati kutracit / (23.1) | |
| anena ca krameṇaiva kuryādgandhakajāraṇam // (23.2) | |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / (24.1) | |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (24.2) | |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / (25.1) | |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (25.2) | |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (26.1) | |
| somānalam idaṃ proktaṃ jārayedgaganādikam // (26.2) | |
| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / (27.1) | |
| caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // (27.2) | |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / (28.1) | |
| loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // (28.2) | |
| suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ / (29.1) | |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // (29.2) | |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / (30.1) | |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // (30.2) | |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (31.1) | |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (31.2) | |
| pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ / (32.1) | |
| haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // (32.2) | |
| sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām / (33.1) | |
| śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (33.2) | |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / (34.1) | |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // (34.2) | |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / (35.1) | |
| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / (35.2) | |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // (35.3) | |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (36.1) | |
| pacyate rasagolādyaṃ vālukāyantram īritam // (36.2) | |
| evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // (37.0) | |
| antaḥkṛtarasālepatāmrapātramukhasya ca / (38.1) | |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // (38.2) | |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet / (39.1) | |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (39.2) | |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (40.1) | |
| niruddhaṃ vipacetprāgvan nālikāyantram īritam // (40.2) | |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (41.1) | |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (41.2) | |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / (42.1) | |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // (42.2) | |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / (43.1) | |
| dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // (43.2) | |
| yatra lohamaye pātre pārśvayorvalayadvayam / (44.1) | |
| tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // (44.2) | |
| pūrvapātropari nyasya svalpapātre parikṣipet / (45.1) | |
| rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // (45.2) | |
| dviyāmaṃ svedayedeva rasotthāpanahetave / (46.1) | |
| etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam / (46.2) | |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // (46.3) | |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (47.1) | |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (47.2) | |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (48.1) | |
| adhastādrasakumbhasya jvālayettīvrapāvakam // (48.2) | |
| itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / (49.1) | |
| tiryakpātanam etaddhi vārttikair abhidhīyate // (49.2) | |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (50.1) | |
| etaddhi pālikāyantraṃ balijāraṇahetave // (50.2) | |
| catuṣprasthajalādhāraś caturaṅgulikānanaḥ / (51.1) | |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // (51.2) | |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / (52.1) | |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // (52.2) | |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / (53.1) | |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (53.2) | |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (54.1) | |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // (54.2) | |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (55.1) | |
| iṣṭikāyantram etat syād gandhakaṃ tena jārayet // (55.2) | |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / (56.1) | |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / (56.2) | |
| etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (56.3) | |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / (57.1) | |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (57.2) | |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (58.1) | |
| gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // (58.2) | |
| tataś cācchādayet samyag gostanākāramūṣayā / (59.1) | |
| samyak toyamṛdā ruddhvā samyagatrocyamānayā // (59.2) | |
| lehavat kṛtababbūlakvāthena parimarditam / (60.1) | |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (60.2) | |
| iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // (60.3) | |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (61.1) | |
| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // (61.2) | |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (62.1) | |
| vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // (62.2) | |
| nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / (63.1) | |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // (63.2) | |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (64.1) | |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / (64.2) | |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // (64.3) | |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / (65.1) | |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / (65.2) | |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // (65.3) | |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / (66.1) | |
| pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // (66.2) | |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (67.1) | |
| kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // (67.2) | |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (68.1) | |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // (68.2) | |
| pattrādho nikṣiped vakṣyamāṇam ihaiva hi / (69.1) | |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (69.2) | |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / (70.1) | |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // (70.2) | |
| rasaścarati vegena drutaṃ garbhe dravanti ca / (71.1) | |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (71.2) | |
| dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam / (72.1) | |
| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (72.2) | |
| dhūpayecca yathāyogyairanyairuparasairapi / (73.1) | |
| dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // (73.2) | |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (74.1) | |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (74.2) | |
| adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / (75.1) | |
| svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (75.2) | |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / (76.1) | |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / (76.2) | |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (76.3) | |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / (77.1) | |
| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // (77.2) | |
| caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / (78.1) | |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / (78.2) | |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // (78.3) | |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // (79.0) | |
| nirudgārau sumasṛṇau kāryau putrikayā yutau // (80.0) | |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / (81.1) | |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // (81.2) | |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / (82.1) | |
| tattadaucityayogena khalleṣvanyeṣu yojayet // (82.2) | |
| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / (83.1) | |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (83.2) | |
| mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari / (84.1) | |
| ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // (84.2) | |
| lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ / (85.1) | |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (85.2) | |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (86.1) | |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // (86.2) | |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / (87.1) | |
| pradravatyativegena sveditā nātra saṃśayaḥ / (87.2) | |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (87.3) |
0 secs.