| mūṣā hi krauñcikā proktā kumudī karahāṭikā / (1.1) | |
| pācanī vahnimitrā ca rasavādibhirīryate // (1.2) | |
| muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // (2.0) | |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // (3.0) | |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (4.1) | |
| durjanapraṇipātena api māninām // (4.2) | |
| mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / (5.1) | |
| andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (5.2) | |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (6.1) | |
| cirādhmānasahā sā hi mūṣārtham atiśasyate / (6.2) | |
| tadabhāve ca vālmīkī kaulālī vā samīryate // (6.3) | |
| yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / (7.1) | |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // (7.2) | |
| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / (8.1) | |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // (8.2) | |
| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (9.1) | |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (9.2) | |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / (10.1) | |
| tattadviḍasamāyuktā tattadviḍavilepitā // (10.2) | |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / (11.1) | |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (11.2) | |
| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (12.1) | |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (12.2) | |
| krauñcikā yantramātraṃ hi bahudhā parikīrtitā / (13.1) | |
| tayā viracitā mūṣā vajradrāvaṇikocitā // (13.2) | |
| dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā / (14.1) | |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / (14.2) | |
| yāmayugmaparidhmānān nāsau dravati vahninā // (14.3) | |
| vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / (15.1) | |
| gārā ca mṛttikātulyā sarvair etair vinirmitā / (15.2) | |
| varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // (15.3) | |
| pāṣāṇarahitā raktā raktavargānusādhitā / (16.1) | |
| mṛttayā sādhitā mūṣā kṣitikhecaralepitā / (16.2) | |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // (16.3) | |
| pāṣāṇarahitā śvetā śvetavargānusādhitā / (17.1) | |
| mṛt tayā sādhitā mūṣā kṣitikhecaralepitā / (17.2) | |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // (17.3) | |
| tattadbhedamṛdodbhūtā tattadviḍavilepitā / (18.1) | |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (18.2) | |
| gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca / (19.1) | |
| samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // (19.2) | |
| krauñcikā yantramātre hi bahudhā parikīrtitā / (20.1) | |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (20.2) | |
| bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā / (21.1) | |
| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // (21.2) | |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / (22.1) | |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // (22.2) | |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / (23.1) | |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (23.2) | |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / (24.1) | |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (24.2) | |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / (25.1) | |
| sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // (25.2) | |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (26.1) | |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (26.2) | |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (27.1) | |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // (27.2) | |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / (28.1) | |
| golamūṣeti sā proktā satvaradravarodhinī // (28.2) | |
| tale yā kūrparākārā kramādupari vistṛtā / (29.1) | |
| sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā / (29.2) | |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (29.3) | |
| maṇḍūkākārā yā nimnatāyāmavistarā / (30.1) | |
| ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / (30.2) | |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (30.3) | |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (31.1) | |
| mūṣā sā mūsalākhyā syāccakribaddharase hitā // (31.2) | |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (32.1) | |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // (32.2) | |
| rājahastasamutsedhā tadardhāyāmavistarā / (33.1) | |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // (33.2) | |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam / (34.1) | |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (34.2) | |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / (35.1) | |
| prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // (35.2) | |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (36.1) | |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (36.2) | |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca / (37.1) | |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (37.2) | |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (38.1) | |
| bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (38.2) | |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (39.1) | |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (39.2) | |
| caturaṅgulavistāranimnatvena samanvitam / (40.1) | |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (40.2) | |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / (41.1) | |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // (41.2) | |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (42.1) | |
| pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī / (42.2) | |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // (42.3) | |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā / (43.1) | |
| caturaṅgulataścordhvaṃ valayena samanvitā // (43.2) | |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / (44.1) | |
| śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / (44.2) | |
| gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // (44.3) | |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (45.1) | |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / (45.2) | |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // (45.3) | |
| koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / (46.1) | |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (46.2) | |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // (46.3) | |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / (47.1) | |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // (47.2) | |
| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / (48.1) | |
| majjanaṃ rekhāpūrṇatā puṭato bhavet // (48.2) | |
| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / (49.1) | |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // (49.2) | |
| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / (50.1) | |
| cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // (50.2) | |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / (51.1) | |
| vanotpalasahasreṇa pūrite puṭanauṣadham // (51.2) | |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / (52.1) | |
| vanotpalasahasrārdhaṃ krauñcikopari vinyaset / (52.2) | |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // (52.3) | |
| rājahastapramāṇena caturasraṃ ca nimnakam / (53.1) | |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // (53.2) | |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / (54.1) | |
| pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet / (54.2) | |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (54.3) | |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (55.0) | |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / (56.1) | |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (56.2) | |
| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / (57.1) | |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // (57.2) | |
| goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (58.1) | |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (58.2) | |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (59.1) | |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (59.2) | |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (60.1) | |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // (60.2) | |
| adhastādupariṣṭācca krauñcikācchādyate khalu / (61.1) | |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (61.2) | |
| vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / (62.1) | |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // (62.2) | |
| ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / (63.1) | |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (63.2) | |
| anuktapuṭamāne tu sādhyadravyabalābalāt / (64.1) | |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // (64.2) | |
| piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā / (65.1) | |
| giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // (65.2) | |
| suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam / (66.1) | |
| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // (66.2) | |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / (67.1) | |
| sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // (67.2) | |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // (68.0) | |
| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / (69.1) | |
| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // (69.2) | |
| ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // (70.0) | |
| kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam / (71.1) | |
| kaṭuvārttākasiddhārthasomarājīvibhītajam // (71.2) | |
| atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / (72.1) | |
| apāmārgāddevadālīdantītumburuvigrahāt // (72.2) | |
| aṅkolonmattabhallātapalāśebhyas tathaiva ca / (73.1) | |
| etebhyastailamādāya rasakarmaṇi yojayet // (73.2) | |
| jambūkamaṇḍūkavasā vasā kacchapasambhavā / (74.1) | |
| karkaṭīśiśumārī ca gośūkaranarodbhavā / (74.2) | |
| ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // (74.3) | |
| mūtrāṇi hastikarabhamahiṣīkharavājinām / (75.1) | |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // (75.2) | |
| māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ / (76.1) | |
| tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // (76.2) | |
| amlavetasajambīranimbukaṃ bījapūrakam / (77.1) | |
| cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // (77.2) | |
| ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā / (78.1) | |
| karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // (78.2) | |
| caṇakāmlaśca sarveṣāmeka eva praśasyate / (79.1) | |
| amlavetasamekaṃ vā sarveṣāmuttamottamam / (79.2) | |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // (79.3) | |
| koladāḍimavṛkṣāmlacullikācukrikārasaḥ / (80.1) | |
| pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // (80.2) | |
| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / (81.1) | |
| rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // (81.2) | |
| śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / (82.1) | |
| pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // (82.2) | |
| rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api / (83.1) | |
| ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (83.2) | |
| lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā / (84.1) | |
| nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // (84.2) | |
| hastyaśvavanitā dhenurgardabhī chāgikāvikā / (85.1) | |
| uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // (85.2) | |
| dugdhikā caiva tathaivottamakaṇṭikā / (86.1) | |
| eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // (86.2) | |
| pārāvatasya cāṣasya kapotasya kalāpinaḥ / (87.1) | |
| gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ / (87.2) | |
| śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // (87.3) | |
| kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam / (88.1) | |
| akṣī ca bandhujīvaśca tathā karpūragandhinī / (88.2) | |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (88.3) | |
| kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (89.1) | |
| pītavargo 'yamādiṣṭo rasarājasya karmaṇi // (89.2) | |
| tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / (90.1) | |
| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // (90.2) | |
| kadalī kāravellī ca triphalā nīlikā nalaḥ / (91.1) | |
| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (91.2) | |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (92.1) | |
| bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (92.2) | |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // (93.0) | |
| sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (94.1) | |
| rasavādibhir ucyate // (94.2) | |
| mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk / (95.1) | |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (95.2) | |
| guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / (96.1) | |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // (96.2) | |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / (97.1) | |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (97.2) |
0 secs.