| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / (1.1) | |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // (1.2) | |
| anye punarmahānto lakṣmīkarirājakaustubhādīni / (2.1) | |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // (2.2) | |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / (3.1) | |
| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // (3.2) | |
| abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / (4.1) | |
| saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // (4.2) | |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / (5.1) | |
| sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // (5.2) | |
| yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / (6.1) | |
| ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // (6.2) | |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / (7.1) | |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // (7.2) | |
| tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / (8.1) | |
| vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // (8.2) | |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / (9.1) | |
| sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // (9.2) | |
| ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / (10.1) | |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // (10.2) | |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / (11.1) | |
| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // (11.2) | |
| samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / (12.1) | |
| aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // (12.2) | |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / (13.1) | |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // (13.2) | |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / (14.1) | |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // (14.2) | |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / (15.1) | |
| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // (15.2) | |
| tailādikataptarase hāṭakatārādigolakamukhena / (16.1) | |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // (16.2) | |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / (17.1) | |
| siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // (17.2) | |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / (18.1) | |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // (18.2) | |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / (19.1) | |
| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // (19.2) | |
| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / (20.1) | |
| sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // (20.2) | |
| dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / (21.1) | |
| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // (21.2) | |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / (22.1) | |
| truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // (22.2) | |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / (23.1) | |
| tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // (23.2) | |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / (24.1) | |
| athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // (24.2) | |
| sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / (25.1) | |
| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // (25.2) | |
| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / (26.1) | |
| bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // (26.2) | |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / (27.1) | |
| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // (27.2) | |
| agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ / (28.1) | |
| yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // (28.2) | |
| no preview (29.1) |
0 secs.