| śrīdevyuvāca / (1.1) | |
| deva tvaṃ pāradendrasya proktā me bālajāraṇā / (1.2) | |
| ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā / (2.2) | |
| uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // (2.3) | |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / (3.1) | |
| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // (3.2) | |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / (4.1) | |
| sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // (4.2) | |
| sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / (5.1) | |
| vasudehakaro devi sāmānyo hi bhavedayam // (5.2) | |
| grāsahīnastu yo baddho divyasiddhikaro bhavet // (6.0) | |
| uttamo mūlabandhastu madhyamaṃ rasabandhanam / (7.1) | |
| adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam // (7.2) | |
| mūlabandhastu yo bandho vāsanābandha ucyate / (8.1) | |
| syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // (8.2) | |
| prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam / (9.1) | |
| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // (9.2) | |
| piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet / (10.1) | |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // (10.2) | |
| drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // (11.0) | |
| abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / (12.1) | |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // (12.2) | |
| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / (13.1) | |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // (13.2) | |
| raktikārdhārdhamātreṇa parvatānapi vedhayet / (14.1) | |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / (14.2) | |
| krīḍate saptalokeṣu śivatulyaparākramaḥ // (14.3) | |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // (15.0) | |
| vajrakandaṃ lāṅgalī ca uccāṭena samanvitam / (16.1) | |
| abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ // (16.2) | |
| kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ / (17.1) | |
| nārīkusumapālāśabījatailasamanvitaiḥ / (17.2) | |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // (17.3) | |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / (18.1) | |
| strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet // (18.2) | |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / (19.1) | |
| krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam // (19.2) | |
| aśvasya lālā laśunamārdrakaṃ nimbapallavam / (20.1) | |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // (20.2) | |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / (21.1) | |
| krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ / (21.2) | |
| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // (21.3) | |
| śatavedhī bhavet so'yamāratāre ca śulvake / (22.1) | |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // (22.2) | |
| tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / (23.1) | |
| sahasravedhī sa bhavet nātra kāryā vicāraṇā // (23.2) | |
| saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram / (24.1) | |
| saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ // (24.2) | |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / (25.1) | |
| trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / (25.2) | |
| jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // (25.3) | |
| śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ / (26.1) | |
| jīvettena pramāṇena vajravallī yathā rasaḥ // (26.2) | |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / (27.1) | |
| vedhayet pūrvayogena bhakṣayet sarvayogataḥ / (27.2) | |
| labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ // (27.3) | |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / (28.1) | |
| vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam // (28.2) | |
| tīkṣṇamāraṃ tathā hema pāradena samanvitam / (29.1) | |
| nāgasya prativāpena śatāṃśe stambhanaṃ bhavet // (29.2) | |
| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / (30.1) | |
| vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // (30.2) | |
| evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / (31.1) | |
| anena drutiyogena dehalohakaro rasaḥ // (31.2) |
0 secs.