| śrīprasādavarārūḍho jayati tripurāpriyaḥ / (1.1) | |
| nityānandamayo nātho gurur nārāyaṇaḥ svayam // (1.2) | |
| upakaraṇadhātusaṃgrahasūtakarmacikitsācatuṣpādaiḥ / (2.1) | |
| jayati rasakāmadhenuś cūḍāmaṇisaṃgṛhīteyam // (2.2) | |
| rasoparasalohāni khalvapāṣāṇamardakam / (3.1) | |
| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // (3.2) | |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / (4.1) | |
| saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam // (4.2) | |
| pratimānāni ca tulā chedanī nikaṣopalam / (5.1) | |
| vaṃśanālī lohanālī mūsalolūkhalāni ca // (5.2) | |
| mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / (6.1) | |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // (6.2) | |
| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret / (7.1) | |
| tatra rasā daradābhrakasasyakacapalādayo ratnāni ca / (7.2) | |
| uparasā gandhatālaśilādayaḥ / (7.3) | |
| lohāni svarṇādyā dhātavaḥ / (7.4) | |
| eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ / (7.5) | |
| ata evaiṣāṃ prathamata eva kathanam / (7.6) | |
| utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ / (7.7) | |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // (7.8) | |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ / (8.1) | |
| pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // (8.2) | |
| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / (9.1) | |
| anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ // (9.2) | |
| asmin pañcapalaḥ sūto mardanīyo viśuddhaye / (10.1) | |
| tattadaucityayogena khalveṣvanyeṣu yojayet // (10.2) | |
| dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ / (11.1) | |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // (11.2) | |
| lohair nivartito yastu taptakhalvaḥ sa ucyate / (12.1) | |
| ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet // (12.2) | |
| tasyopari sthitaḥ khalvas taptakhalvaḥ sa ucyate / (13.1) | |
| sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ // (13.2) | |
| sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā / (14.1) | |
| lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ // (14.2) | |
| mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate / (15.1) | |
| lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā // (15.2) | |
| anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam / (16.1) | |
| kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // (16.2) | |
| khalvayantraṃ tridhā proktam mardanādiṣu karmasu / (17.1) | |
| pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // (17.2) | |
| lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / (18.1) | |
| mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // (18.2) | |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / (19.1) | |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / (19.2) | |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // (19.3) | |
| pradravatyativegena sveditā nātra saṃśayaḥ / (20.1) | |
| kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // (20.2) | |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / (21.1) | |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // (21.2) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (22.1) | |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // (22.2) | |
| taṃ svedayedatalagaṃ dolāyantram iti smṛtam / (23.1) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / (23.2) | |
| kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (23.3) | |
| tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (24.1) | |
| baddhvā tu svedayedevaṃ dolāyantram iti smṛtam // (24.2) | |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / (25.1) | |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // (25.2) | |
| tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / (26.1) | |
| baddhvā tu svedayedetad dolāyantram iti smṛtam // (26.2) | |
| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (27.1) | |
| rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (27.2) | |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (28.1) | |
| adhastājjvālayed agniṃ tattaduktakrameṇa hi // (28.2) | |
| dolāyantram idaṃ proktam / (29.1) | |
| sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare / (29.2) | |
| sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // (29.3) | |
| pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ / (30.1) | |
| randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // (30.2) | |
| daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / (31.1) | |
| gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // (31.2) | |
| svedayecca tataścaitad dolāyantramiti smṛtam / (32.1) | |
| dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate // (32.2) | |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / (33.1) | |
| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // (33.2) | |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / (34.1) | |
| lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // (34.2) | |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / (35.1) | |
| yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // (35.2) | |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / (36.1) | |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // (36.2) | |
| etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram / (37.1) | |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / (37.2) | |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // (37.3) | |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / (38.1) | |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // (38.2) | |
| pātram etattu gartasthe pātre yatnena vinyaset / (39.1) | |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // (39.2) | |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / (40.1) | |
| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // (40.2) | |
| uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet / (41.1) | |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // (41.2) | |
| etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam / (42.1) | |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // (42.2) | |
| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / (43.1) | |
| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // (43.2) | |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / (44.1) | |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // (44.2) | |
| yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat / (45.1) | |
| bhūgarte tat samādhāya cordhvamākīrya vahninā // (45.2) | |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / (46.1) | |
| etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi // (46.2) | |
| sthālikopari vinyasya sthālīṃ nyubjatayāparām / (47.1) | |
| pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam // (47.2) | |
| ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam / (48.1) | |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // (48.2) | |
| ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ / (49.1) | |
| uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet // (49.2) | |
| ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām / (50.1) | |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // (50.2) | |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / (51.1) | |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // (51.2) | |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / (52.1) | |
| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // (52.2) | |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / (53.1) | |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // (53.2) | |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave / (54.1) | |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / (54.2) | |
| adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe / (54.3) | |
| aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / (54.4) | |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // (54.5) | |
| adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ / (55.1) | |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // (55.2) | |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (56.1) | |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // (56.2) | |
| cullyām āropayed etat pātanayantram īritam / (57.1) | |
| athordhvabhājane liptasthāpitasya jale sudhīḥ // (57.2) | |
| dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / (58.1) | |
| kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / (58.2) | |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // (58.3) | |
| tiryakpātanasthāne etat / (59.1) | |
| iti pātanayantrāṇi / (59.2) | |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / (59.3) | |
| pātālākāśasaṃjñe ca śrīrañjakakaruṇākaram // (59.4) | |
| vāruṇī jyotir ityādi yantrāṇi syur anekadhā / (60.1) | |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / (60.2) | |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // (60.3) | |
| patanti yena tadyantraṃ siddhasārākhyam īritam / (61.1) | |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // (61.2) | |
| tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / (62.1) | |
| pidhāya pātrāntarato madhye svalpakacolake // (62.2) | |
| pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate / (63.1) | |
| etadapi kalkasattvapātanārthameva / (63.2) | |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / (63.3) | |
| dravapāto yataḥ proktaṃ paramānandamūrti tat // (63.4) | |
| atrāmlakṣārakāñjikadravasattvapātanam / (64.1) | |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / (64.2) | |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // (64.3) | |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / (65.1) | |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / (65.2) | |
| etattailapātanārtham eva / (65.3) | |
| uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam / (65.4) | |
| nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam // (65.5) | |
| vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ / (66.1) | |
| anyapātre kācajādau yantram ākāśasaṃjñitam // (66.2) | |
| tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt / (67.1) | |
| atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā / (67.2) | |
| atrāpyupalāgnir eva / (67.3) | |
| etad api tailacyāvanārtham eva / (67.4) | |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / (67.5) | |
| rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset / (67.6) | |
| mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam // (67.7) | |
| sūkṣmacchidrānvitāṃ tatra samāropya tripādikām / (68.1) | |
| tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā // (68.2) | |
| saṃdahya sadyas tatpātropari pātraṃ ca tadvidham / (69.1) | |
| tathā pidadhyāttatpātradhānaṃ majjeddravāntare // (69.2) | |
| tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / (70.1) | |
| chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // (70.2) | |
| idaṃ śrīrañjakaṃ yantraṃ sarvatantreṣu gopitam / (71.1) | |
| gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā / (71.2) | |
| gandhādayastu divyauṣadhisaṃbhāvitā eva / (71.3) | |
| tripādikātra kācādijā / (71.4) | |
| sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / (71.5) | |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // (71.6) | |
| kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam / (72.1) | |
| tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat // (72.2) | |
| haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / (73.1) | |
| tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam // (73.2) | |
| culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite / (74.1) | |
| tālādisattvaṃ nipatetsādhyayantraṃ taducyate // (74.2) | |
| tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni / (75.1) | |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / (75.2) | |
| ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam // (75.3) | |
| atha rasajāraṇārthaṃ yantrāṇyucyante / (76.1) | |
| tatra saikatayantraṃ rasendracūḍāmaṇau / (76.2) | |
| koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā / (76.3) | |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // (76.4) | |
| rasasāre tv idam eva cakrayantram / (77.1) | |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / (77.2) | |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // (77.3) | |
| pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā / (78.1) | |
| haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // (78.2) | |
| saptāṅguloccāṃ mṛdvastralepāṅgulaghanāvṛtām / (79.1) | |
| śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ // (79.2) | |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (80.1) | |
| bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet // (80.2) | |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet / (81.1) | |
| cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // (81.2) | |
| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam / (82.1) | |
| no preview (82.2) | |
| kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit // (82.3) | |
| rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām / (83.1) | |
| śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // (83.2) | |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / (84.1) | |
| tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet // (84.2) | |
| bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet / (85.1) | |
| cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // (85.2) | |
| etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam / (86.1) | |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / (86.2) | |
| pacyate rasagolādyaṃ vālukāyantramīritam / (86.3) | |
| evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (86.4) | |
| athavāntaḥ kṛtarasālepatāmrapātramukhasya ca / (87.1) | |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // (87.2) | |
| tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet / (88.1) | |
| evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // (88.2) | |
| savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / (89.1) | |
| rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset // (89.2) | |
| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / (90.1) | |
| kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // (90.2) | |
| bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam / (91.1) | |
| etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam // (91.2) | |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu / (92.1) | |
| prādeśamātrā nalikā mṛdā saṃliptarandhrakā // (92.2) | |
| tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam / (93.1) | |
| nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // (93.2) | |
| gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam / (94.1) | |
| nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham / (94.2) | |
| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / (94.3) | |
| vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // (94.4) | |
| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / (95.1) | |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // (95.2) | |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / (96.1) | |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // (96.2) | |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / (97.1) | |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet // (97.2) | |
| caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / (98.1) | |
| mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet // (98.2) | |
| lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ / (99.1) | |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // (99.2) | |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / (100.1) | |
| idaṃ tu piṣṭījāraṇārthaṃ garbhayantram / (100.2) | |
| caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / (100.3) | |
| darvikā yantrametaddhi gandhaśodhanasādhakam // (100.4) | |
| etadeva hi yantraṃ tu natahastakasaṃyutam / (101.1) | |
| pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ // (101.2) | |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam / (102.1) | |
| etaddhi pālikāyantraṃ balijāraṇahetave // (102.2) | |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / (103.1) | |
| tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ / (103.2) | |
| paścāllohadaṇḍenaikīkṛtya karaṇīyam / (103.3) | |
| kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame / (103.4) | |
| ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset // (103.5) | |
| jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ / (104.1) | |
| jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / (104.2) | |
| tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham // (104.3) | |
| viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam / (105.1) | |
| upariṣṭādviḍaṃ dadyāttato lohakaṭorikām // (105.2) | |
| ayaskāntamayīṃ vāpi pattalībhūtavigrahām / (106.1) | |
| upariṣṭād adhovaktrāṃ dattvā samyagvilepayet // (106.2) | |
| khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet / (107.1) | |
| upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam // (107.2) | |
| jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / (108.1) | |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // (108.2) | |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / (109.1) | |
| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // (109.2) | |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / (110.1) | |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // (110.2) | |
| jalakūrmamidaṃ yantraṃ śastaṃ jāraṇakarmaṇi / (111.1) | |
| idameva somānalayantram / (111.2) | |
| taduktaṃ devendragiriṇā / (111.3) | |
| samyakpātre 'dhomukhavistare / (111.4) | |
| tadvadācchādanaṃ ramyaṃ somānalamihoditam // (111.5) | |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / (112.1) | |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām // (112.2) | |
| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / (113.1) | |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ // (113.2) | |
| etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane / (114.1) | |
| sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset // (114.2) | |
| pītā vā tadguṇairyuktā sikatādivivarjitā / (115.1) | |
| ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / (115.2) | |
| somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam // (115.3) | |
| tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet / (116.1) | |
| dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape / (116.2) | |
| tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe // (116.3) | |
| tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet / (117.1) | |
| rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā // (117.2) | |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / (118.1) | |
| sarvaṃ tadamlavargeṇa mardayed divasatrayam // (118.2) | |
| ayaṃ mahāviḍaḥ khyātaḥ khoṭānāṃ jāraṇe hitaḥ / (119.1) | |
| vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (119.2) | |
| kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca // (119.3) | |
| tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet / (120.1) | |
| tanūni svarṇapatrāṇi tāsāmupari vinyaset // (120.2) | |
| patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (121.1) | |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (121.2) | |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ / (122.1) | |
| tena patrāṇi kṛtsnāni hatānyuktavidhānataḥ // (122.2) | |
| rasaścarati vegena drutaṃ garbhe dravanti ca / (123.1) | |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā // (123.2) | |
| dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam / (124.1) | |
| tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet // (124.2) | |
| dhūpayecca yathāyogyair anyair uparasairapi / (125.1) | |
| dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane // (125.2) | |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (126.1) | |
| tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // (126.2) | |
| adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / (127.1) | |
| svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // (127.2) | |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (128.1) | |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / (128.2) | |
| adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // (128.3) | |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (129.1) | |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (129.2) | |
| adho'gniṃ jvālayettatra tat syāt kandukayantrakam / (130.1) | |
| svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // (130.2) | |
| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / (131.1) | |
| tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // (131.2) | |
| rodhayedatha yatnena rasagarbhaghaṭīmukham / (132.1) | |
| tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam // (132.2) | |
| pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / (133.1) | |
| yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam // (133.2) | |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (134.1) | |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // (134.2) | |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (135.1) | |
| adhastād rasakumbhasya jvālayettīvrapāvakam // (135.2) | |
| itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / (136.1) | |
| tiryakpātanametaddhi vārtikair abhidhīyate // (136.2) | |
| dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / (137.1) | |
| aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī // (137.2) | |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / (138.1) | |
| ūrdhvagā ca ghaṭī tūrdhvapātanavidhau praśasyate // (138.2) | |
| nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham / (139.1) | |
| samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // (139.2) | |
| nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet / (140.1) | |
| vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // (140.2) | |
| taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet / (141.1) | |
| rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam // (141.2) | |
| lehavatkṛtababbūlakvāthena paribhāvitam / (142.1) | |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (142.2) | |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (142.3) | |
| aṣṭāṃgulaparīṇāham ānāhena daśāṃgulam / (143.1) | |
| caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ // (143.2) | |
| adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ / (144.1) | |
| ṣoḍaśāṃgulavistīrṇaṃ pṛṣṭhasyāsye praveśayet // (144.2) | |
| pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ / (145.1) | |
| liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet / (145.2) | |
| cullyām āropayedetat pātanāyantramīritam // (145.3) | |
| yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / (146.1) | |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // (146.2) | |
| tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / (147.1) | |
| yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // (147.2) | |
| adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / (148.1) | |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / (148.2) | |
| ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / (148.3) | |
| adhastājjvālayed agniṃ yāvat praharapañcakam / (148.4) | |
| svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / (148.5) | |
| vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam / (148.6) | |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / (148.7) | |
| balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ // (148.8) | |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / (149.1) | |
| paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // (149.2) | |
| balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / (150.1) | |
| samākhyātaṃ rasācāryai rasasiddhapradāyakam // (150.2) | |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / (151.1) | |
| pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ // (151.2) | |
| vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / (152.1) | |
| paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // (152.2) | |
| kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet / (153.1) | |
| vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // (153.2) | |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / (154.1) | |
| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // (154.2) | |
| tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / (155.1) | |
| mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam // (155.2) | |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / (156.1) | |
| mṛdaṃgayantramadhunā viśeṣeṇa prayujyate // (156.2) | |
| ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam / (157.1) | |
| nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // (157.2) | |
| pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam / (158.1) | |
| rasajñaiḥ kīrtitamidam adhaḥpātanayantrakam // (158.2) | |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / (159.1) | |
| dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // (159.2) | |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (160.1) | |
| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // (160.2) | |
| kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / (161.1) | |
| adhaḥpātanayantraṃ hi tadetat parikīrtitam // (161.2) | |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / (162.1) | |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // (162.2) | |
| cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / (163.1) | |
| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // (163.2) | |
| bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ / (164.1) | |
| tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam // (164.2) | |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / (165.1) | |
| yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave // (165.2) | |
| ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam / (166.1) | |
| dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam // (166.2) | |
| paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake / (167.1) | |
| mātrayā jvālamārgeṇa jvālayecca hutāśanam // (167.2) | |
| gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā / (168.1) | |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // (168.2) | |
| jale ciraṃ śīrṇamṛttikā gāram / (169.1) | |
| dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / (169.2) | |
| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // (169.3) | |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā / (170.1) | |
| kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // (170.2) | |
| bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet / (171.1) | |
| mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate // (171.2) | |
| ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet / (172.1) | |
| tayā mūṣā prakartavyā trividhā sādhakena tu // (172.2) | |
| lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram / (173.1) | |
| etāni samabhāgāni tāvadbhāgena mṛttikā // (173.2) | |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet / (174.1) | |
| iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā / (174.2) | |
| mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet // (174.3) | |
| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (175.1) | |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // (175.2) | |
| vartulā gostanākārā vajramūṣā prakīrtitā / (176.1) | |
| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / (176.2) | |
| lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam // (176.3) | |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / (177.1) | |
| yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam // (177.2) | |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / (178.1) | |
| vajramūṣeti vikhyātā samyak sūtasya māraṇe // (178.2) | |
| yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam / (179.1) | |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām // (179.2) | |
| tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam / (180.1) | |
| mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane // (180.2) | |
| gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (181.1) | |
| gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam // (181.2) | |
| pāṣāṇabhedapatrāṇi kṛṣṇā mṛtsnā samā bhavet / (182.1) | |
| vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham // (182.2) | |
| tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet / (183.1) | |
| kācakūpī lohakūpī catuḥpañcanavāṃgulā / (183.2) | |
| saptadhā lepitā śuṣkā saiva karpaṭamṛtsnayā // (183.3) | |
| valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam / (184.1) | |
| śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam // (184.2) | |
| sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet / (185.1) | |
| mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam // (185.2) | |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / (186.1) | |
| pakvamūṣeti sā proktā sā sarvatra vipācane // (186.2) | |
| prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / (187.1) | |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / (187.2) | |
| dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate // (187.3) | |
| andhabhūtā tu kartavyā gostanākārasaṃnibhā / (188.1) | |
| pidhānakasamāyuktā kiṃcidunnatamastakā // (188.2) | |
| patralepe tathā bhāge dvandvamelāpake tathā / (189.1) | |
| saiva chidrānvitā mandagambhīrā sāraṇocitā // (189.2) | |
| dīrghamūṣā prakartavyā sāraṇe sattvapātane / (190.1) | |
| saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // (190.2) | |
| sārdhahastapramāṇena mūṣā kāryā sulohajā / (191.1) | |
| mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet // (191.2) | |
| sacchidre saṃpuṭe nālamunmattakusumaprabham / (192.1) | |
| tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // (192.2) | |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā / (193.1) | |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // (193.2) | |
| mañjūṣākāramūṣā yā nimnatākāravistarā / (194.1) | |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (194.2) | |
| nirvakrā golakākārā puṭanadravyagarbhiṇī / (195.1) | |
| golamūṣeti sā proktā satvaraṃ dravarūpiṇī // (195.2) | |
| dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt / (196.1) | |
| śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā // (196.2) | |
| valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu / (197.1) | |
| ityetā mṛttikāḥ pañca samproktā rasakarmaṇi // (197.2) | |
| bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam / (198.1) | |
| vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ // (198.2) | |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / (199.1) | |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // (199.2) | |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai / (200.1) | |
| vakranālakṛtā vāpi śasyate surasundari // (200.2) | |
| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / (201.1) | |
| ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā // (201.2) | |
| vāsakasya ca patrāṇi valmīkasya mṛdā saha / (202.1) | |
| peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam // (202.2) | |
| mardayettena badhnīyādvakranālaṃ ca koṣṭhikām / (203.1) | |
| cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā / (204.1) | |
| yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca / (204.2) | |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / (204.3) | |
| mṛttikā cātra kaulālī valmīkamṛttikāthavā / (204.4) | |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // (204.5) | |
| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / (205.1) | |
| lehavatkṛtababbūlakvāthena parimarditam // (205.2) | |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (206.1) | |
| iyaṃ hi toyamṛtproktā durbhedyā salilairapi // (206.2) | |
| mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā / (207.1) | |
| lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ // (207.2) | |
| kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet / (208.1) | |
| kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā // (208.2) | |
| kācakūpīvilepārtham ete dve mṛttike vare / (209.1) | |
| kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram // (209.2) | |
| paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam / (210.1) | |
| phenatulyaṃ ca ḍamaruyantralepe mṛducyate // (210.2) | |
| kulālakaramṛtkṛṣṇā pītamṛcca karambhakam / (211.1) | |
| narakeśāḥ ca tuṣā etadvimardayet // (211.2) | |
| drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / (212.1) | |
| khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam / (212.2) | |
| etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // (212.3) | |
| lepitaṃ puṭitaṃ tābhirdivyaṃ bhavati kāñcanam // (213.0) | |
| mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau / (214.1) | |
| mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī // (214.2) | |
| raktavargeṇa saṃmiśrā raktavargapariplutā / (215.1) | |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // (215.2) | |
| śuklavargeṇa saṃmiśrā śuklavargapariplutā / (216.1) | |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // (216.2) | |
| viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe / (217.1) | |
| nirvāhaṇaṃ prakurvīta raktavargapraliptayā // (217.2) | |
| viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / (218.1) | |
| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // (218.2) | |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / (219.1) | |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // (219.2) | |
| stanyaṃ ṭaṃkaṇasauvīre lāṅgalī girikarṇikā / (220.1) | |
| citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // (220.2) | |
| ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham / (221.1) | |
| khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā // (221.2) | |
| atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam / (222.1) | |
| saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi // (222.2) | |
| mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet / (223.1) | |
| uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam // (223.2) | |
| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / (224.1) | |
| uktaṃ ca / (224.2) | |
| śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / (224.3) | |
| laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi // (224.4) | |
| śvetāśmānaḥ śvetapāṣāṇāḥ / (225.1) | |
| chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā / (225.2) | |
| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / (225.3) | |
| vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva / (225.4) | |
| evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam / (225.5) | |
| vālukā pañcāḍhakapramāṇā deyā / (225.6) | |
| evaṃ lavaṇayantre'pi pramāṇam / (225.7) | |
| kūpīṣu rasendracintamaṇau / (225.8) | |
| kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ / (225.9) | |
| śaivālabhakṣyo'pyāha / (225.10) | |
| tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam / (225.11) | |
| mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet // (225.12) | |
| narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet / (226.1) | |
| yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // (226.2) | |
| yathā na śuṣkatāmeti tathā yatnaṃ samācaret / (227.1) | |
| evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet // (227.2) | |
| kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt / (228.1) | |
| jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru // (228.2) | |
| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / (229.1) | |
| mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // (229.2) | |
| jalāgniyogato naiva bhidyate'tra kadācana / (230.1) | |
| sūtakastu na saṃgacchetpralayāgnijavena vai // (230.2) | |
| ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai / (231.1) | |
| prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet // (231.2) | |
| tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / (232.1) | |
| pāṃśuśūkādirahitaṃ palamekaṃ prayojayet // (232.2) | |
| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / (233.1) | |
| vimardya nimbunīreṇa lepayedvā tadarthakṛt // (233.2) | |
| punaśca tatraiva / (234.1) | |
| kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram / (234.2) | |
| rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā // (234.3) | |
| āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet / (235.1) | |
| mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet // (235.2) | |
| vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati / (236.1) | |
| kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ // (236.2) | |
| palāśabhasmāpāmārgayavakṣāraśca kāñjikam / (237.1) | |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // (237.2) | |
| āsurī ṭaṃkaṇaṃ caiva navasārastathaiva ca / (238.1) | |
| karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet // (238.2) | |
| snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / (239.1) | |
| iti gandhakajāraṇārthaṃ lepaḥ / (239.2) | |
| snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // (239.3) | |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / (240.1) | |
| piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari // (240.2) | |
| bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām / (241.1) | |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // (241.2) | |
| mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ / (242.1) | |
| mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha // (242.2) | |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet / (243.1) | |
| ukto nigaḍabandho'yaṃ putrasyāpi na kathyate // (243.2) | |
| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / (244.1) | |
| brahmapalāśaḥ / (244.2) | |
| lāṃgalī nigaḍo varaḥ / (244.3) | |
| kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ // (244.4) | |
| bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / (245.1) | |
| jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ // (245.2) | |
| lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam / (246.1) | |
| tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam // (246.2) | |
| snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / (247.1) | |
| piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu // (247.2) | |
| lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet // (248.0) | |
| prāgvaditi vakṣyamāṇam / (249.1) | |
| cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam / (249.2) | |
| tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet // (249.3) | |
| sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate / (250.1) | |
| haṭhamudreti vikhyātā sarvasiddhair namaskṛtā // (250.2) | |
| kroḍo varāhaḥ / (251.1) | |
| triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / (251.2) | |
| nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt // (251.3) | |
| ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam / (252.1) | |
| haṭhamudreti vikhyātā sarvasiddhairnamaskṛtā // (252.2) | |
| lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ / (253.1) | |
| gālayedvastramadhye tu khalvamadhye nidhāya ca // (253.2) | |
| ca māṃsaṃ saṃmiśritaṃ nayet / (254.1) | |
| kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // (254.2) | |
| sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā / (255.1) | |
| athānyamudrā ucyante yuktayuktayaiva sādhitāḥ // (255.2) | |
| kācaṭaṃkaṇamaṇḍūreṣṭakāsaṃsādhitā bhṛśam / (256.1) | |
| vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // (256.2) | |
| audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya / (257.1) | |
| saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā // (257.2) | |
| caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / (258.1) | |
| uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam // (258.2) | |
| yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / (259.1) | |
| tatsikthaṃ jalayantrādau lepe pravaramīritam // (259.2) | |
| jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ / (260.1) | |
| caturasrakācakūpyāmadhyardhārdhapramāṇataḥ // (260.2) | |
| pakvapādāṃśato madhye dvidhā kurvīta vistṛtam / (261.1) | |
| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // (261.2) | |
| yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / (262.1) | |
| khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam // (262.2) | |
| niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / (263.1) | |
| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // (263.2) | |
| ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet / (264.1) | |
| punastathā vastrakhaṇḍadvayena viniyojayet // (264.2) | |
| evaṃ viśoṣya saṃyojya mṛttikākarpaṭatrayam / (265.1) | |
| rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ // (265.2) | |
| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / (266.1) | |
| kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam // (266.2) | |
| lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / (267.1) | |
| kācakūpīkaṇṭhagataṃ yāvadbhirgalitaṃ bhavet // (267.2) | |
| saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ / (268.1) | |
| mudrāṃ galitakācasya kuryādgorakṣanirmitām // (268.2) | |
| śanaiḥ śanaiḥ kokilakān saṃdaṃśenāpasārayet / (269.1) | |
| śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ // (269.2) | |
| mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet / (270.1) | |
| chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet // (270.2) | |
| yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret / (271.1) | |
| evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // (271.2) |
0 secs.