| śrīdevyuvāca / (1.1) | |
| mahārasairuparasairlohaiśca parameśvara / (1.2) | |
| ājñāpaya samastaṃ tu rasarājasya bandhanam // (1.3) | |
| śrībhairava uvāca / (2.1) | |
| vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam / (2.2) | |
| kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // (2.3) | |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / (3.1) | |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (3.2) | |
| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / (4.1) | |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // (4.2) | |
| vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / (5.1) | |
| daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // (5.2) | |
| saptasaṃkalikāyogo vedho daśaguṇottaraḥ / (6.1) | |
| vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / (6.2) | |
| punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // (6.3) | |
| vaikrāntasattvaṃ deveśi pāradena samanvitam / (7.1) | |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // (7.2) | |
| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / (8.1) | |
| eṣa devi raso divyo dehadravyakaro bhavet // (8.2) | |
| vaikrāntakāstu ye kecit triphalāyā rasena ca / (9.1) | |
| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // (9.2) | |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / (10.1) | |
| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // (10.2) | |
| kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet / (11.1) | |
| śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / (11.2) | |
| tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet // (11.3) | |
| śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet / (12.1) | |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // (12.2) | |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / (13.1) | |
| tadbhasma melayet sūte samabhāge vicakṣaṇaḥ // (13.2) | |
| cārayet rajataṃ sūte hayamūtreṇa mardayet / (14.1) | |
| puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // (14.2) | |
| krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ / (15.1) | |
| ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // (15.2) | |
| sparśanāt sarvalohāni rajataṃ ca kariṣyati / (16.1) | |
| bhakṣite vakṣyamāṇena jarādāridranāśanam // (16.2) | |
| raktasya vakṣyate karma jarādāridranāśanam / (17.1) | |
| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // (17.2) | |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / (18.1) | |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / (18.2) | |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // (18.3) | |
| tadbhasma rasarāje tu punarhemnā ca melayet / (19.1) | |
| bhavedagnisaho devi tato rasavaro bhavet // (19.2) | |
| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // (20.0) | |
| raktavaikrāntasattvaṃ ca hemnā tu saha melayet / (21.1) | |
| samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu / (21.2) | |
| sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // (21.3) | |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / (22.1) | |
| ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam // (22.2) | |
| asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / (23.1) | |
| ekatra mardayet tāvad yāvadbhasma tu jāyate // (23.2) | |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // (24.0) | |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / (25.1) | |
| vedhayet sarvalohāni sparśamātreṇa pārvati // (25.2) | |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet / (26.1) | |
| ekatra mardayet tāvad yāvad bhasma prajāyate // (26.2) | |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / (27.1) | |
| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // (27.2) | |
| vedhayet sarvalohāni sparśamātreṇa hematā / (28.1) | |
| taccūrṇam abhrakaṃ caiva rasena saha mardayet // (28.2) | |
| svedayejjārayeccaiva tato vahnisaho bhavet / (29.1) | |
| sa rasaḥ sāritaścaiva sarvalohāni vidhyati // (29.2) | |
| pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ // (30.0) | |
| pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam / (31.1) | |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / (31.2) | |
| svedito marditaścaiva māsādagnisaho rasaḥ // (31.3) | |
| śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca / (32.1) | |
| evaṃ caturvidhā varṇā vaikrānte varavarṇini // (32.2) | |
| vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / (33.1) | |
| dehalohakaro yaśca pārado lauhavat priye // (33.2) | |
| nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ // (34.0) | |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / (35.1) | |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // (35.2) | |
| yasya yasya hi yo yogaḥ tasya tasya prayogataḥ / (36.1) | |
| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // (36.2) | |
| pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // (37.0) | |
| ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ / (38.1) | |
| rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / (38.2) | |
| paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam / (38.3) | |
| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / (38.4) | |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / (38.5) | |
| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / (38.6) | |
| tāpayet koṣṇatāpena jalena paripūrayet // (38.7) | |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / (39.1) | |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // (39.2) | |
| niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet / (40.1) | |
| dinamekamidaṃ devi mardayitvā mṛto bhavet // (40.2) | |
| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / (41.1) | |
| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // (41.2) | |
| saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / (42.1) | |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / (42.2) | |
| udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // (42.3) | |
| kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet / (43.1) | |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // (43.2) | |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // (44.0) | |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / (45.1) | |
| śalyāviśalyāmūlasya vāriṇā mardayeddinam // (45.2) | |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / (46.1) | |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // (46.2) | |
| ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / (47.1) | |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // (47.2) | |
| raktavarṇamayaskāntaṃ lākṣārasasamaprabham / (48.1) | |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / (48.2) | |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // (48.3) | |
| sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet / (49.1) | |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // (49.2) | |
| pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham / (50.1) | |
| vedhayet sarvalohāni sparśamātreṇa sundari // (50.2) | |
| lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā / (51.1) | |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // (51.2) | |
| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / (52.1) | |
| naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet // (52.2) | |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / (53.1) | |
| śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // (53.2) | |
| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / (54.1) | |
| tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // (54.2) | |
| capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / (55.1) | |
| aṣṭau kanakabhāgāstu nava bhāgā rasasya tu // (55.2) | |
| triṃśadbhāgā militvā tu bhavanti suravandite // (56.0) | |
| citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā / (57.1) | |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // (57.2) | |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / (58.1) | |
| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // (58.2) | |
| tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / (59.1) | |
| tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // (59.2) | |
| hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam / (60.1) | |
| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // (60.2) | |
| lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam / (61.1) | |
| gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // (61.2) | |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (62.1) | |
| pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet // (62.2) | |
| sutapte lohapātre ca kṣipecca palapūrṇakam / (63.1) | |
| sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet / (63.2) | |
| lākṣābho badhyate sūto gajeneva mahāgajaḥ / (63.3) | |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / (63.4) | |
| ekīkṛtyātha saṃmardya dhuttūrasya rasena ca / (63.5) | |
| bhāvayeccakrayogena bhasmībhavati sūtakam // (63.6) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (64.1) | |
| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // (64.2) | |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / (65.1) | |
| mardayet snigdhakhalle tu devadālīrasaplutam / (65.2) | |
| mardayettu karāṅgulyā gandhapiṣṭistu jāyate // (65.3) | |
| jambīrārdrarasenaiva dinamekaṃ tu mardayet / (66.1) | |
| palāśamūlakvāthena mardayet tridinaṃ tataḥ // (66.2) | |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / (67.1) | |
| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // (67.2) | |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / (68.1) | |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // (68.2) | |
| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / (69.1) | |
| śataśo rañjayet paścāt śuddhābhrakakapālinā // (69.2) | |
| śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / (70.1) | |
| gandhakena hate sūte mṛtalohāni vāhayet // (70.2) | |
| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / (71.1) | |
| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // (71.2) | |
| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / (72.1) | |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // (72.2) | |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / (73.1) | |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (73.2) | |
| akṣīṇo milate hemni samāvartastu jāyate / (74.1) | |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // (74.2) | |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / (75.1) | |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // (75.2) | |
| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / (76.1) | |
| hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet // (76.2) | |
| kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / (77.1) | |
| yathā hemni tathā tāre'pyādibījāni yojayet // (77.2) | |
| tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet / (78.1) | |
| caturguṇena tenaiva sahasrāṃśena kāñcanam // (78.2) | |
| anena kramayogeṇa sapta saṃkalikā yadi / (79.1) | |
| kurute kāñcanaṃ divyamaṣṭau lohāni sundari // (79.2) | |
| taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate / (80.1) | |
| sarvavyādhiharo devi palaike tasya bhakṣite // (80.2) | |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / (81.1) | |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // (81.2) | |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // (82.0) | |
| sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca / (83.1) | |
| tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet / (83.2) | |
| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // (83.3) | |
| cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam / (84.1) | |
| bhāvayecchatavārāṃstu jīvabhasma tu gacchati // (84.2) | |
| dīpayenmṛnmaye pātre rasena saha saṃyutam / (85.1) | |
| tāpayed ravitāpena markaṭīrasasaṃyutam / (85.2) | |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // (85.3) | |
| tilaparṇīrasenaiva gandhakaṃ bhāvayet priye / (86.1) | |
| sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ // (86.2) | |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / (87.1) | |
| mūṣāmadhye vinikṣipya narendrarasasaṃyutam / (87.2) | |
| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // (87.3) | |
| truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ / (88.1) | |
| anena kramayogeṇa jāyate gandhapiṣṭikā // (88.2) | |
| gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu / (89.1) | |
| ekīkṛtya tathā khalle mardayitvā yathāvidhi / (89.2) | |
| ātape sthāpayeddevi kanakasya rasena tat // (89.3) | |
| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / (90.1) | |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // (90.2) | |
| bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / (91.1) | |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // (91.2) | |
| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / (92.1) | |
| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // (92.2) | |
| drutasūtakamadhye tu karpūraṃ gandhakaṃ samam / (93.1) | |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // (93.2) | |
| kaṭukośātakībījaṃ caṇḍālīkandameva ca / (94.1) | |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // (94.2) | |
| puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / (95.1) | |
| hemasampuṭamadhye tu samāvartaṃ tu kārayet // (95.2) | |
| aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / (96.1) | |
| tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // (96.2) | |
| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / (97.1) | |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // (97.2) | |
| tattāraṃ jāyate hema siddhayogeśvarīmatam // (98.0) | |
| gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / (99.1) | |
| lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // (99.2) | |
| āṭarūṣakapiṇḍena nāgapattrāṇi lepayet / (100.1) | |
| āraṇyopalake devi dāpayecca puṭatrayam // (100.2) | |
| tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham // (101.0) | |
| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / (102.1) | |
| vāsakasya rasenaiva praharaikaṃ tu mardayet / (102.2) | |
| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // (102.3) | |
| ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / (103.1) | |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (103.2) | |
| yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / (104.1) | |
| nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet / (104.2) | |
| kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (104.3) | |
| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / (105.1) | |
| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // (105.2) | |
| udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam / (106.1) | |
| ghṛtena saha saṃyuktaṃ vraṇarogavināśanam / (106.2) | |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // (106.3) | |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / (107.1) | |
| ekīkṛtyātha saṃmardya unmattakarasena ca / (107.2) | |
| mārayeccakrayantreṇa bhasmībhavati sūtakam // (107.3) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (108.1) | |
| vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // (108.2) | |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / (109.1) | |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / (109.2) | |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (109.3) | |
| tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca / (110.1) | |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // (110.2) | |
| ekīkṛtyātha saṃmardya unmattakarasena ca / (111.1) | |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (111.2) | |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / (112.1) | |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (112.2) | |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (112.3) | |
| hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca / (113.1) | |
| ekīkṛtyātha saṃmardya dhuttūrakarasena ca / (113.2) | |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (113.3) | |
| kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam / (114.1) | |
| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / (114.2) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (114.3) | |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / (115.1) | |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (115.2) | |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // (115.3) | |
| kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā / (116.1) | |
| sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye // (116.2) | |
| unmattakarasenaiva mardayet praharadvayam / (117.1) | |
| mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam // (117.2) | |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / (118.1) | |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // (118.2) | |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / (119.1) | |
| hemnā saha samāvartya sāraṇātrayasāritam // (119.2) | |
| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (120.1) | |
| anena kramayogeṇa koṭivedhī bhavedrasaḥ // (120.2) | |
| bījadvayaṃ palāśasya palamekaṃ tu sūtakam / (121.1) | |
| jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // (121.2) | |
| tumbī ca meghanādā ca kākajaṅghā ca cūlikā / (122.1) | |
| strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet // (122.2) | |
| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // (123.0) | |
| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / (124.1) | |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (124.2) | |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / (125.1) | |
| golakaṃ kārayettena mardayitvā drutaṃ kṛtam // (125.2) | |
| brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / (126.1) | |
| yavaciñcā tu vandhyā ca rājikā ca samanvitam // (126.2) | |
| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / (127.1) | |
| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // (127.2) | |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / (128.1) | |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / (128.2) | |
| śatāṃśena tu candrārkaṃ vedhayet suravandite // (128.3) | |
| punastenaiva yogena piṣṭīstambhaṃ tu kārayet / (129.1) | |
| sārayitvā tato hemnā vedhayecca sahasrakam // (129.2) | |
| evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ / (130.1) | |
| saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / (130.2) | |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // (130.3) | |
| cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ / (131.1) | |
| bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam // (131.2) | |
| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / (132.1) | |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // (132.2) | |
| cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ / (133.1) | |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // (133.2) | |
| nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā / (134.1) | |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // (134.2) | |
| chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / (135.1) | |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // (135.2) | |
| rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / (136.1) | |
| vārāhī caiva gorambhā mīnākṣī kākamācikā // (136.2) | |
| ebhir marditasūtasya punarjanma na vidyate / (137.1) | |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // (137.2) | |
| viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā / (138.1) | |
| mahāsomāhivallī ca sūryāvartaśca sundari / (138.2) | |
| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // (138.3) | |
| mukhena grasate grāsaṃ jāraṇā tena sundari / (139.1) | |
| rasonarājikāmūlair marditaṃ varavarṇini / (139.2) | |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // (139.3) | |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / (140.1) | |
| matprasādena deveśi tasya siddhirna saṃśayaḥ // (140.2) | |
| snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / (141.1) | |
| kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / (141.2) | |
| palāśamūlatoyaṃ ca mardayettena sūtakam // (141.3) | |
| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / (142.1) | |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // (142.2) | |
| yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ / (143.1) | |
| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // (143.2) | |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / (144.1) | |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / (144.2) | |
| khoṭastu jāyate hemni saha hemnā tu sārayet / (144.3) | |
| akṣīṇo milate hemni samāvartaśca jāyate // (144.4) | |
| bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ / (145.1) | |
| vedhayet sarvalohāni rañjitaḥ kramito rasaḥ // (145.2) | |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / (146.1) | |
| naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // (146.2) | |
| khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / (147.1) | |
| baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // (147.2) | |
| mṛgadūrvā candravallī pakvā ciñcā tathaiva ca / (148.1) | |
| kokilā karavīraṃ ca bījaṃ conmattakasya ca / (148.2) | |
| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // (148.3) | |
| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // (149.0) | |
| athavā sārayitvā tu samena saha sūtakam / (150.1) | |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // (150.2) | |
| yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ / (151.1) | |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // (151.2) | |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // (152.0) | |
| mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam / (153.1) | |
| mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // (153.2) | |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / (154.1) | |
| atha tārakapiṣṭaṃ ca samasūtena kārayet // (154.2) | |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / (155.1) | |
| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // (155.2) | |
| ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ / (156.1) | |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // (156.2) | |
| śūlinīrasasūtaṃ ca srotoñjanasamanvitam / (157.1) | |
| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // (157.2) | |
| srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam / (158.1) | |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // (158.2) | |
| hemābhraṃ caiva tārābhraṃ śulvābhraṃ cābhratīkṣṇakam / (159.1) | |
| vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet // (159.2) | |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / (160.1) | |
| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // (160.2) | |
| ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām / (161.1) | |
| mārayet pūrvavidhinā garbhayantre tuṣāgninā // (161.2) | |
| samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / (162.1) | |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // (162.2) | |
| bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // (163.0) | |
| khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / (164.1) | |
| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // (164.2) | |
| śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / (165.1) | |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // (165.2) | |
| piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / (166.1) | |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // (166.2) | |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / (167.1) | |
| mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ // (167.2) | |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / (168.1) | |
| kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet // (168.2) | |
| ukto nigalabandho 'yaṃ putrasyāpi na kathyate // (169.0) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (170.1) | |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // (170.2) | |
| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / (171.1) | |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // (171.2) | |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / (172.1) | |
| akṣīṇo milate hemni samāvartastu jāyate // (172.2) | |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / (173.1) | |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // (173.2) | |
| bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // (174.0) | |
| palāśabījaniryāsaṃ kokilonmattavāruṇi / (175.1) | PROC |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // (175.2) | |
| piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // (176.0) | |
| mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt / (177.1) | |
| rasasya pariṇāmāya mahadagnisthito bhavet // (177.2) | |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / (178.1) | PROC |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // (178.2) | |
| ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ / (179.1) | |
| nātikrāmati maryādāṃ velāmiva mahodadhiḥ // (179.2) | |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / (180.1) | PROC |
| kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // (180.2) | PROC |
| vākucī brahmabījāni karkaṭāsthīni sundari / (181.1) | PROC |
| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // (181.2) | |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / (182.1) | |
| karakasya tu bījāni lohāṣṭāṃśena mardayet // (182.2) | |
| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / (183.1) | |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / (183.2) | |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // (183.3) | |
| lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam / (184.1) | |
| tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam / (184.2) | |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // (184.3) | |
| piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / (185.1) | |
| lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // (185.2) | |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // (186.0) | |
| dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ / (187.1) | |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // (187.2) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (188.1) | |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // (188.2) | |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / (189.1) | |
| sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // (189.2) | |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / (190.1) | |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (190.2) | |
| viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / (191.1) | |
| mūlāni yavaciñcāyāḥ lāṅgalī cendravāruṇī // (191.2) | |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / (192.1) | |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (192.2) | |
| lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / (193.1) | |
| śvetāśvamāramūlāni mūlaṃ kanakavāruṇī // (193.2) | |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / (194.1) | |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // (194.2) | |
| vākucī brahmabījāni jīrakadvayaguggulu / (195.1) | |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // (195.2) | |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / (196.1) | |
| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // (196.2) | |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / (197.1) | |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (197.2) | |
| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / (198.1) | |
| piṣṭikāṃ kārayettena taptakhalle tu kāñjike // (198.2) | |
| pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / (199.1) | |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // (199.2) | |
| baddhasūtakarājendraśilāgandhakamākṣikaiḥ / (200.1) | |
| kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ // (200.2) | |
| dhmāto mūṣāgataścaiva raso'yaṃ suravandite / (201.1) | |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / (201.2) | |
| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // (201.3) | |
| mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā / (202.1) | |
| rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // (202.2) | |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / (203.1) | |
| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // (203.2) | |
| haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet // (204.0) | |
| āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca / (205.1) | |
| evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet // (205.2) | |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / (206.1) | |
| chattrī pataṃgī durdrāvī durmelī naiva jāyate / (206.2) | |
| varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini // (206.3) | |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / (207.1) | |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // (207.2) |
0 secs.