| atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ / (1.1) | |
| samālokya samāsena somadevena sāmpratam // (1.2) | |
| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / (2.1) | |
| yantryate pārado yasmāttasmādyantramitīritam // (2.2) | |
| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / (3.1) | |
| rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // (3.2) | |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / (4.1) | |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / (4.2) | |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // (4.3) | |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / (5.1) | |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // (5.2) | |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / (6.1) | |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // (6.2) | |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / (7.1) | |
| gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // (7.2) | |
| asminpañcapalaḥ sūto mardanīyo viśuddhaye / (8.1) | |
| tattadaucityayogena khalveṣvanyeṣu śodhayet // (8.2) | |
| dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ / (9.1) | |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // (9.2) | |
| mardakaścipiṭo'dhastāt sugrahaśca śikhopari / (10.1) | |
| lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // (10.2) | |
| mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam / (11.1) | |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // (11.2) | |
| tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / (12.1) | |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // (12.2) | |
| pradravatyativegena svedato nātra saṃśayaḥ / (13.1) | |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // (13.2) | |
| yatra lohamaye pātre pārśvayorvalayadvayam / (14.1) | |
| tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // (14.2) | |
| pūrvapātropari nyasya svalpapātre parikṣipet / (15.1) | |
| rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // (15.2) | |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / (16.1) | |
| etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // (16.2) | |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / (17.1) | |
| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // (17.2) | |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / (18.1) | |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // (18.2) | |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / (19.1) | |
| navāṅgulakavistārakaṇṭhena ca samanvitā // (19.2) | |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / (20.1) | |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // (20.2) | |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / (21.1) | |
| ūrdhvapātanayantraṃ hi nandinā parikīrtitam // (21.2) | |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / (22.1) | |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // (22.2) | |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / (23.1) | |
| adhaḥpātanayantraṃ hi tadaitat parikīrtitam // (23.2) | |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / (24.1) | |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // (24.2) | |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / (25.1) | |
| adhastādrasakumbhasya jvālayettīvrapāvakam // (25.2) | |
| itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / (26.1) | |
| tiryakpātanayantraṃ hi vārttikair abhidhīyate // (26.2) | |
| pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu / (27.1) | |
| pātanaiśca vinā sūto na tarāṃ doṣamujhati // (27.2) | |
| tribhirevordhvapātaiśca kasmāddoṣānna mucyate / (28.1) | |
| vibhāgena vipāke tu dravyeṇānyena yogataḥ // (28.2) | |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / (29.1) | |
| taṇḍulāḥ syur malojhitāḥ // (29.2) | |
| pātenaiva mahāśuddhirnandinā parikīrtitā / (30.1) | |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // (30.2) | |
| kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / (31.1) | |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // (31.2) | |
| ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / (32.1) | |
| puṭamaucityayogena dīyate tannigadyate // (32.2) | |
| yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / (33.1) | |
| kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // (33.2) | |
| vitastyā saṃmitāṃ kāntalohena parinirmitām / (34.1) | |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // (34.2) | |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / (35.1) | |
| pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // (35.2) | |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / (36.1) | |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // (36.2) | |
| tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / (37.1) | |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // (37.2) | |
| evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam / (38.1) | |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // (38.2) | |
| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / (39.1) | |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // (39.2) | |
| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / (40.1) | |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // (40.2) | |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / (41.1) | |
| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // (41.2) | |
| lohābhrakādikaṃ sarvaṃ rasasya parijārayet / (42.1) | |
| tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // (42.2) | |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / (43.1) | |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // (43.2) | |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / (44.1) | |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // (44.2) | |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / (45.1) | |
| caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // (45.2) | |
| etaddhi pālikāyantraṃ balijāraṇahetave / (46.1) | |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // (46.2) | |
| ghaṭayantramiti proktaṃ tadāpyāyanake matam / (47.1) | |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // (47.2) | |
| vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / (48.1) | |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // (48.2) | |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / (49.1) | |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // (49.2) | |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / (50.1) | |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // (50.2) | |
| iṣṭikāyantrametaddhi gandhakaṃ tena jārayet / (51.1) | |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // (51.2) | |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / (52.1) | |
| etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // (52.2) | |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / (53.1) | |
| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // (53.2) | |
| mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / (54.1) | |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // (54.2) | |
| tataścācchādayetsamyaggostanākāramūṣayā / (55.1) | |
| samyak toyamṛdā ruddhvā samyaggartoccamānayā // (55.2) | |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / (56.1) | |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // (56.2) | |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ / (57.1) | |
| lehavat kṛtabarbūrakvāthena parimarditam // (57.2) | |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / (58.1) | |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // (58.2) | |
| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / (59.1) | |
| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // (59.2) | |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / (60.1) | |
| vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // (60.2) | |
| nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / (61.1) | |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // (61.2) | |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / (62.1) | |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // (62.2) | |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / (63.1) | |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // (63.2) | |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / (64.1) | |
| tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // (64.2) | |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / (65.1) | |
| adho'gniṃ jvālayedetattulāyantramudāhṛtam // (65.2) | |
| śilātālakagandhāśmajāraṇāya prakīrtitam / (66.1) | |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // (66.2) | |
| pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam / (67.1) | |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // (67.2) | |
| vitastipramitotsedhāṃ tatastatra niveśayet / (68.1) | |
| apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // (68.2) | |
| ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / (69.1) | |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // (69.2) | |
| na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / (70.1) | |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // (70.2) | |
| tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / (71.1) | |
| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // (71.2) | |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / (72.1) | |
| jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // (72.2) | |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / (73.1) | |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // (73.2) | |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / (74.1) | |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // (74.2) | |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / (75.1) | |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // (75.2) | |
| evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet / (76.1) | |
| karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // (76.2) | |
| koṣṭhikāyantrametaddhi nandinā parikīrtitam / (77.1) | |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // (77.2) | |
| pacyate rasagolādyaṃ vālukāyantramīritam / (78.1) | |
| evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // (78.2) | |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / (79.1) | |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // (79.2) | |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / (80.1) | |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // (80.2) | |
| pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi / (81.1) | |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // (81.2) | |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / (82.1) | |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // (82.2) | |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / (83.1) | |
| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // (83.2) | |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / (84.1) | |
| tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // (84.2) | |
| dhūpayecca yathāyogyai rasairuparasairapi / (85.1) | |
| dhūpayantramiti proktaṃ jāraṇādravyavāhane // (85.2) | |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / (86.1) | |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // (86.2) | |
| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / (87.1) | |
| svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // (87.2) | |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / (88.1) | |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // (88.2) | |
| adhastājjvālayed agnimetadvā kuṇḍayantrakam / (89.1) | |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // (89.2) | |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / (90.1) | |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // (90.2) | |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / (91.1) | |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // (91.2) | |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / (92.1) | |
| jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // (92.2) | |
| ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / (93.1) | |
| somānalam idaṃ proktaṃ jārayed gaganādikam // (93.2) | |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / (94.1) | |
| niruddhaṃ vipacetprājño nālikāyantramīritam // (94.2) | |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / (95.1) | |
| vidhinā viniyogaśca somadevena kīrtyate // (95.2) | |
| mūṣā hi koṣṭhikā proktā kumudī karahārikā / (96.1) | |
| pātanī vahnimitrā ca rasavādibhir īryate // (96.2) | |
| muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate / (97.1) | |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // (97.2) | |
| mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī / (98.1) | |
| durjanapraṇipātena lakṣamapi māninām // (98.2) | |
| mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / (99.1) | |
| andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // (99.2) | |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / (100.1) | |
| cirādhmānasahā sā hi mūṣārthamati śasyate / (100.2) | |
| tadabhāve ca vālmīkī kaulālī samudīryate // (100.3) | |
| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / (101.1) | |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // (101.2) | |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / (102.1) | |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // (102.2) | |
| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / (103.1) | |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // (103.2) | |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / (104.1) | |
| tattadviḍasamāyuktā tattadviḍavilepitā // (104.2) | |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / (105.1) | |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // (105.2) | |
| gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / (106.1) | |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (106.2) | |
| kothitā pakṣamātraṃ hi bahudhā parivartitā / (107.1) | |
| tayā viracitā mūṣā vajradrāvaṇikeritā // (107.2) | |
| dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā / (108.1) | |
| kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // (108.2) | |
| yāmayugmam atidhmānānnāsau dravati vahninā / (109.1) | |
| vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // (109.2) | |
| gāraśca mṛttikātulyaḥ sarvairetair vimarditā / (110.1) | |
| varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // (110.2) | |
| raktavargarajoyuktā raktavargāmbubhāvitā / (111.1) | |
| mṛt tayā lepitā mūṣā kṣitikhecaralepitā // (111.2) | |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / (112.1) | |
| evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā // (112.2) | |
| tattadviḍamṛdodbhūtā tattadviḍavilepitā / (113.1) | |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // (113.2) | |
| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / (114.1) | |
| samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // (114.2) | |
| kothitā pakṣamātraṃ hi bahudhā parikīrtitā / (115.1) | |
| tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // (115.2) | |
| balābdadhāvanīmūlair vajradrāvaṇakrauñcikā / (116.1) | |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // (116.2) | |
| dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ / (117.1) | |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // (117.2) | |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / (118.1) | |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // (118.2) | |
| aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā / (119.1) | |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // (119.2) | |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / (120.1) | |
| sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // (120.2) | |
| nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / (121.1) | |
| parpaṭyādirasādīnāṃ svedanāya prakīrtitā // (121.2) | |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / (122.1) | |
| pakvamūṣeti sā proktā poṭalyādivipācane // (122.2) | |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / (123.1) | |
| golamūṣeti sā proktā satvaraṃ dravyarodhinī // (123.2) | |
| tale yā kūrparākārā kramād upari vistṛtā / (124.1) | |
| sthūlavṛntākavatsthūlā mahāmūṣetyasau matā / (124.2) | |
| sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // (124.3) | |
| mañjūṣākāramūṣā yā nimnatāyāmavistarā / (125.1) | |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / (125.2) | |
| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // (125.3) | |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / (126.1) | |
| mūṣā sā muśalākhyā syāccakrībaddharase hitā // (126.2) | |
| sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye / (127.1) | |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // (127.2) | |
| rājahastasamutsedhā tadardhāyāmavistarā / (128.1) | |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // (128.2) | |
| ekabhittau caredgartaṃ vitastyābhogasaṃmitam / (129.1) | |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // (129.2) | |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / (130.1) | |
| prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // (130.2) | |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / (131.1) | |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // (131.2) | |
| śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu / (132.1) | |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // (132.2) | |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / (133.1) | |
| bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // (133.2) | |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / (134.1) | |
| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // (134.2) | |
| caturaṅgulavistāranimnatvena samanvitam / (135.1) | |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // (135.2) | |
| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / (136.1) | |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // (136.2) | |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / (137.1) | |
| pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // (137.2) | |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / (138.1) | |
| dvādaśāṅgulanimnā yā prādeśapramitā tathā // (138.2) | |
| caturaṅgulataścordhvaṃ valayena samanvitā / (139.1) | |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // (139.2) | |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / (140.1) | |
| gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // (140.2) | |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / (141.1) | |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // (141.2) | |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / (142.1) | |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // (142.2) | |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / (143.1) | |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // (143.2) | |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / (144.1) | |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // (144.2) | |
| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / (145.1) | |
| anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // (145.2) | |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / (146.1) | |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // (146.2) | |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / (147.1) | |
| cūrṇatvādiguṇāvāptistathā loheṣu niścitam // (147.2) | |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / (148.1) | |
| vanopalasahasreṇa pūrite puṭanauṣadham // (148.2) | |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / (149.1) | |
| vanopalasahasrārdhaṃ krauñcikopari vinyaset // (149.2) | |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / (150.1) | |
| rājahastapramāṇena caturasraṃ ca nimnakam // (150.2) | |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / (151.1) | |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // (151.2) | |
| pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet / (152.1) | |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // (152.2) | |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // (153.0) | |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / (154.1) | |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // (154.2) | |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / (155.1) | |
| tad bālasūtabhasmārthaṃ kapotapuṭamucyate // (155.2) | |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / (156.1) | |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // (156.2) | |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / (157.1) | |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // (157.2) | |
| sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / (158.1) | |
| vahninā vihite pāke tadbhāṇḍapuṭamucyate // (158.2) | |
| adhastādupariṣṭācca krauñcikācchādyate khalu / (159.1) | |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // (159.2) | |
| vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / (160.1) | |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // (160.2) | |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / (161.1) | |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // (161.2) | |
| anuktapuṭamāne tu sādhyadravyabalābalāt / (162.1) | |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // (162.2) | |
| piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā / (163.1) | |
| giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // (163.2) | |
| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / (164.1) | |
| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // (164.2) |
0 secs.