| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / (1.1) | |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // (1.2) | |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / (2.1) | |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // (2.2) | |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / (3.1) | |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // (3.2) | |
| śivabījaḥ sūtarājaḥ pāradaśca rasendrakaḥ / (4.1) | |
| etāni rasanāmāni tathānyāni śive yathā // (4.2) | |
| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / (5.1) | |
| śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // (5.2) | |
| yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ / (6.1) | |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // (6.2) | |
| rasībhavanti lohāni dehā api susevanāt / (7.1) | |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // (7.2) | |
| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / (8.1) | |
| raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate // (8.2) | |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / (9.1) | |
| sampradāyakramo yuktistaiḥ svaśāstreṣu gopitā // (9.2) | |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / (10.1) | |
| rasaśāstrāṇi sarvāṇi samālokya yathākramam // (10.2) | |
| sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā / (11.1) | |
| na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ // (11.2) | |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / (12.1) | |
| ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ // (12.2) | |
| mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (13.1) | |
| devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (13.2) | |
| sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi / (14.1) | |
| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // (14.2) | |
| gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / (15.1) | |
| nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ // (15.2) | |
| dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ / (16.1) | |
| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // (16.2) | |
| ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / (17.1) | |
| sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ // (17.2) | |
| kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi / (18.1) | |
| nāstikā ye durācārāścumbakā gurutalpagāḥ // (18.2) | |
| vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / (19.1) | |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (19.2) | |
| kurvanti yadi mohena nāśayanti svakaṃ dhanam / (20.1) | |
| iha loke sukhaṃ nāsti paraloke tathaiva ca // (20.2) | |
| tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ / (21.1) | |
| tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // (21.2) | |
| hastamastakayogena varaṃ labdhvā susādhayet / (22.1) | |
| ātaṅkarahite deśe dharmarājye manorame // (22.2) | |
| umāmaheśvaropete samṛddhe nagare śubhe / (23.1) | |
| kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā // (23.2) | |
| atyantopavane ramye caturdvāropaśobhite / (24.1) | |
| tatra śālā prakartavyā suvistīrṇā manoramā // (24.2) | |
| samyagvātāyanopetā divyacitrairvicitritā / (25.1) | |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // (25.2) | |
| atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam / (26.1) | |
| dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam // (26.2) | |
| bherīkākalaghaṇṭādiśṛṅginādavināditam / (27.1) | |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // (27.2) | |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / (28.1) | |
| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // (28.2) | |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / (29.1) | |
| dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet // (29.2) | |
| talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ / (30.1) | |
| liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt // (30.2) | |
| tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet / (31.1) | |
| brahmahatyāsahasrāṇi gohatyāprayutānyapi // (31.2) | |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / (32.1) | |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / (32.2) | |
| vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet // (32.3) | |
| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // (33.0) | |
| pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet / (34.1) | |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // (34.2) | |
| akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / (35.1) | |
| dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet // (35.2) | |
| vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā / (36.1) | |
| namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā // (36.2) | |
| anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ / (37.1) | |
| nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // (37.2) | |
| pūjayennāmamantraistu praṇavādinamo'ntakaiḥ / (38.1) | |
| evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // (38.2) | |
| rasadīkṣā śivenoktā dātavyā sādhakāya vai / (39.1) | |
| yathoktena vidhānena guruṇā muditātmanā // (39.2) | |
| sumuhūrte sunakṣatre candratārābalānvite / (40.1) | |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // (40.2) | |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / (41.1) | |
| gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // (41.2) | |
| pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe / (42.1) | |
| tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // (42.2) | |
| aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet / (43.1) | |
| kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // (43.2) | |
| yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā / (44.1) | |
| surūpā taruṇī citrā vistīrṇajaghanā śubhā // (44.2) | |
| saṃkīrṇaradanā pīnastanabhāreṇa cānatā / (45.1) | |
| cumbanāliṅganasparśakomalā mṛdubhāṣiṇī // (45.2) | |
| aśvatthapattrasadṛśayonideśena śobhitā / (46.1) | |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // (46.2) | |
| rasabandhe prayoge ca uttamā rasasādhane / (47.1) | |
| tadabhāve surūpā tu yā kācit taruṇāṅganā // (47.2) | |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / (48.1) | |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // (48.2) | |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / (49.1) | |
| susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // (49.2) | |
| aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ / (50.1) | |
| yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā // (50.2) | |
| athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet / (51.1) | |
| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // (51.2) | |
| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / (52.1) | |
| jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam / (52.2) | |
| kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām // (52.3) | |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / (53.1) | |
| vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam // (53.2) | |
| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / (54.1) | |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // (54.2) | |
| tanmadhye rasarājaṃ tu palānāṃ śatamātrakam / (55.1) | |
| pañcāśatpañcaviṃśaṃ vā pūjayed rasaliṅgavat // (55.2) | |
| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / (56.1) | |
| bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // (56.2) | |
| gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam / (57.1) | |
| rājāvarto gairikaṃ ca khyātā uparasā amī // (57.2) | |
| pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt / (58.1) | |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // (58.2) | |
| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / (59.1) | |
| pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // (59.2) | |
| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / (60.1) | |
| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // (60.2) | |
| sarvametamaghoreṇa pūjayed aṅkuśānvitam / (61.1) | |
| viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca // (61.2) | |
| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / (62.1) | |
| bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // (62.2) | |
| svarṇakāropakaraṇaṃ samastatulanāni ca / (63.1) | |
| mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca // (63.2) | |
| divyauṣadhāni vargāśca rañjakaṃ snehanāni ca / (64.1) | |
| etāni dvārabāhye tu mūlamantreṇa pūjayet // (64.2) | |
| vāṅmāyāṃ heṃ tataḥ kṣmeṃ ca kṣmaśca pañcākṣaro manuḥ / (65.1) | |
| anena mūlamantreṇa bhairavaṃ tatra pūjayet // (65.2) | |
| sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā / (66.1) | |
| vyālācāryaścandrasenaḥ subuddhirnaravāhanaḥ // (66.2) | |
| nāgārjuno ratnaghoṣaḥ surānando yaśodharaḥ / (67.1) | |
| indradyumnaśca māṇḍavyaścarpaṭiḥ śūrasenakaḥ // (67.2) | |
| vāḍabo nāgabuddhiśca khaṇḍaḥ kāpāliko haraḥ / (68.1) | |
| kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau // (68.2) | |
| bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / (69.1) | |
| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // (69.2) | |
| caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / (70.1) | |
| saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // (70.2) | |
| vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam / (71.1) | |
| harṣayed dvijadevāṃśca tarpayediṣṭadevatām // (71.2) | |
| kumārīyoginīyogimunimāyikasādhakān / (72.1) | |
| tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ // (72.2) | |
| ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam / (73.1) | |
| sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // (73.2) | |
| anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā / (74.1) | |
| kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // (74.2) | |
| nāsau siddhimavāpnoti yatnakoṭiśatairapi / (75.1) | |
| tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // (75.2) | |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / (76.1) | |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // (76.2) |
0 secs.