Fundstellen

RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Kontext
RCūM, 10, 143.1
  sarvamekatra saṃmelya samagandhena yojayet /Kontext
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Kontext
RCūM, 11, 77.1
  barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam /Kontext
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Kontext
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Kontext
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 140.1
  bhūpālāvartabhasmātha vinikṣipya samāṃśakam /Kontext
RCūM, 14, 141.2
  viśoṣya paricūrṇyātha samabhāgena yojayet //Kontext
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 16, 66.1
  tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /Kontext
RCūM, 16, 76.1
  samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /Kontext
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Kontext
RCūM, 16, 91.1
  samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /Kontext
RCūM, 16, 94.1
  pādāṃśenārdhabhāgena tripādena samāṃśataḥ /Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Kontext
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Kontext
RCūM, 4, 29.1
  kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext