Fundstellen

RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Kontext
RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Kontext
RCint, 3, 51.1
  tasmācchataguṇo vyomasattve jīrṇe tu tatsame /Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Kontext
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Kontext
RCint, 3, 111.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Kontext
RCint, 3, 121.1
  sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /Kontext
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Kontext
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Kontext
RCint, 3, 143.1
  nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /Kontext
RCint, 3, 143.2
  ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //Kontext
RCint, 3, 144.1
  samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /Kontext
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Kontext
RCint, 3, 157.5
  ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /Kontext
RCint, 3, 161.1
  khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /Kontext
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RCint, 3, 163.2
  śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Kontext
RCint, 3, 191.1
  ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /Kontext
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Kontext
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Kontext
RCint, 4, 10.1
  samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 5, 4.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 6, 25.2
  ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //Kontext
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Kontext
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RCint, 6, 30.1
  sūtena samenetyarthaḥ /Kontext
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Kontext
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Kontext
RCint, 6, 59.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 7, 24.1
  samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RCint, 7, 83.0
  tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //Kontext
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Kontext
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Kontext
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Kontext
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Kontext
RCint, 8, 17.1
  tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Kontext
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Kontext
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 99.1
  pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ /Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Kontext
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Kontext
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Kontext
RCint, 8, 243.1
  māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /Kontext
RCint, 8, 248.2
  viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /Kontext
RCint, 8, 248.2
  viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /Kontext
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Kontext
RCint, 8, 250.1
  uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /Kontext
RCint, 8, 251.2
  tayoḥ samaṃ kāntalauhamabhāve tasya tīkṣṇakam //Kontext
RCint, 8, 256.2
  śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //Kontext
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext