Fundstellen

RRS, 10, 58.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Kontext
RRS, 10, 79.2
  amlavetasamekaṃ vā sarveṣāmuttamottamam /Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 11, 66.2
  sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ //Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RRS, 2, 42.2
  guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Kontext
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Kontext
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 3, 4.1
  vidyādharādimukhyābhiraṅganābhiśca yoginām /Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Kontext
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RRS, 3, 117.0
  rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 3, 156.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Kontext
RRS, 3, 156.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Kontext
RRS, 4, 44.3
  vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RRS, 4, 50.2
  mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 13.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RRS, 5, 23.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Kontext
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Kontext
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RRS, 5, 78.2
  cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //Kontext
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Kontext
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Kontext
RRS, 5, 86.2
  uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam //Kontext
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Kontext
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Kontext
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RRS, 5, 224.2
  kharasattvam idaṃ proktaṃ rasāyanamanuttamam /Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext
RRS, 7, 13.2
  vājivālāmbarānaddhatalā cālanikā parā /Kontext
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Kontext
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Kontext
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Kontext
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Kontext
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RRS, 9, 32.2
  haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext