References

RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Context
RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Context
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Context
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Context
RRS, 10, 61.1
  adhastādupariṣṭācca krauñcikācchādyate khalu /Context
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context
RRS, 10, 87.3
  śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu //Context
RRS, 10, 92.2
  bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //Context
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 11, 75.1
  bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /Context
RRS, 11, 82.2
  triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //Context
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Context
RRS, 11, 128.4
  vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //Context
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Context
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Context
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RRS, 2, 79.2
  pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //Context
RRS, 2, 82.2
  mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //Context
RRS, 2, 99.1
  śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /Context
RRS, 2, 119.3
  tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu //Context
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Context
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Context
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Context
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Context
RRS, 2, 159.2
  mardayellohadaṇḍena bhasmībhavati niścitam //Context
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Context
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 39.2
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //Context
RRS, 3, 41.3
  durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //Context
RRS, 3, 61.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Context
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RRS, 3, 83.2
  granthavistārabhītyāto likhitā na mayā khalu //Context
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Context
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Context
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Context
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Context
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Context
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Context
RRS, 4, 42.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /Context
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Context
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Context
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Context
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Context
RRS, 5, 62.1
  doṣatrayasamudbhūtānāmayāñjayati dhruvam /Context
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Context
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Context
RRS, 5, 73.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Context
RRS, 5, 104.1
  sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /Context
RRS, 5, 104.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Context
RRS, 5, 108.2
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //Context
RRS, 5, 112.1
  dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /Context
RRS, 5, 125.2
  puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ //Context
RRS, 5, 147.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Context
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Context
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Context
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Context
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Context
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RRS, 8, 25.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RRS, 8, 33.1
  idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /Context
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Context
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Context
RRS, 8, 99.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Context
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Context
RRS, 9, 61.2
  vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context