Fundstellen

RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Kontext
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Kontext
RRÅ, R.kh., 5, 44.2
  bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Kontext
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Kontext
RRÅ, R.kh., 8, 33.1
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /Kontext
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 62.1
  ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /Kontext
RRÅ, V.kh., 1, 32.1
  tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /Kontext
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 99.1
  mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /Kontext
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Kontext
RRÅ, V.kh., 2, 25.1
  pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /Kontext
RRÅ, V.kh., 20, 11.2
  tato gajapuṭe pacyāt pārado bandhamāpnuyāt //Kontext
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Kontext
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Kontext
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Kontext
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 8, 5.2
  catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext