Fundstellen

RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Kontext
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Kontext
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Kontext
RHT, 16, 23.1
  mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam /Kontext
RHT, 16, 28.2
  dravati ca kanake sūtaḥ saṃsāryate vidhinā //Kontext
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 8, 18.2
  drutahemanibhaḥ sūto rañjati lohāni sarvāṇi //Kontext
RHT, 9, 10.1
  svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /Kontext
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Kontext