Fundstellen

RMañj, 2, 13.1
  karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /Kontext
RMañj, 2, 27.1
  sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /Kontext
RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Kontext
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Kontext
RMañj, 2, 45.1
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /Kontext
RMañj, 3, 61.2
  goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Kontext
RMañj, 6, 278.2
  śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //Kontext