Fundstellen

RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Kontext
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Kontext
RCint, 3, 3.1
  etatsādhakānyūnaviṃśatikarmāṇi bhavanti /Kontext
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Kontext
RCint, 3, 76.2
  etair vimarditaḥ sūto grasate sarvalohakam //Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Kontext
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Kontext
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Kontext
RCint, 3, 157.2
  etāstu kevalamāroṭameva militā nibadhnanti /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 160.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Kontext
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 3, 173.2
  atividrute ca tasmin vedho'sau kuntavedhena //Kontext
RCint, 3, 182.2
  etatkṣetraṃ samāsena rasabījārpaṇakṣayam //Kontext
RCint, 3, 210.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Kontext
RCint, 3, 220.1
  etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /Kontext
RCint, 4, 11.0
  ayodhātuvacchodhanamāraṇametasya //Kontext
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Kontext
RCint, 6, 8.2
  ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //Kontext
RCint, 6, 17.2
  śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //Kontext
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Kontext
RCint, 6, 48.2
  dravībhūte punastasmin cūrṇānyetāni dāpayet //Kontext
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 64.2
  mitrapañcakametattu gaṇitaṃ dhātumelane //Kontext
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Kontext
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Kontext
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Kontext
RCint, 7, 48.2
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //Kontext
RCint, 7, 49.1
  etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /Kontext
RCint, 7, 65.3
  etāni navaratnāni sadṛśāni sudhārasaiḥ //Kontext
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Kontext
RCint, 8, 22.1
  saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /Kontext
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RCint, 8, 57.2
  hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //Kontext
RCint, 8, 88.3
  hitānyetāni vasūni lohametatsamaśnatām //Kontext
RCint, 8, 88.3
  hitānyetāni vasūni lohametatsamaśnatām //Kontext
RCint, 8, 103.2
  tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //Kontext
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Kontext
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Kontext
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Kontext
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Kontext
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Kontext
RCint, 8, 182.2
  mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //Kontext
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Kontext
RCint, 8, 203.2
  rasāyanaṃ mahadetatparihāro niyamato nātra //Kontext
RCint, 8, 207.1
  eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /Kontext
RCint, 8, 228.2
  koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Kontext
RCint, 8, 255.2
  eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //Kontext
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Kontext
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Kontext
RCint, 8, 271.2
  etadrasāyanavaraṃ sarvarogeṣu yojayet //Kontext