Fundstellen

BhPr, 1, 8, 24.2
  lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
BhPr, 2, 3, 53.2
  lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Kontext
BhPr, 2, 3, 86.2
  punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //Kontext
BhPr, 2, 3, 93.2
  puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet //Kontext
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Kontext
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Kontext
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Kontext
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Kontext
RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 105.1
  māraṇe mūrchane bandhe rasasyaitā niyojayet /Kontext
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RArṇ, 12, 23.2
  saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //Kontext
RArṇ, 14, 173.1
  vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /Kontext
RArṇ, 14, 173.2
  sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //Kontext
RArṇ, 4, 20.1
  jāraṇe māraṇe caiva rasarājasya rañjane /Kontext
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Kontext
RArṇ, 6, 103.2
  udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //Kontext
RArṇ, 6, 104.2
  kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //Kontext
RArṇ, 7, 147.1
  lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /Kontext
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 4, 11.0
  ayodhātuvacchodhanamāraṇametasya //Kontext
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Kontext
RCint, 8, 67.1
  māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /Kontext
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Kontext
RCint, 8, 109.2
  tena hi māraṇapuṭanasthālīpākā bhaviṣyanti //Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Kontext
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 12, 35.1
  satyavāk etadvajrasya māraṇam /Kontext
RCūM, 14, 14.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RCūM, 14, 15.1
  arilohena lohasya māraṇaṃ durguṇapradam /Kontext
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Kontext
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Kontext
RCūM, 9, 19.2
  proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //Kontext
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Kontext
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Kontext
RKDh, 1, 1, 61.2
  kalko mūrchanamāraṇabandhanauṣadhījanitaḥ //Kontext
RKDh, 1, 1, 178.2
  vajramūṣeti vikhyātā samyak sūtasya māraṇe //Kontext
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Kontext
RMañj, 4, 14.0
  viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //Kontext
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Kontext
RMañj, 5, 3.2
  śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Kontext
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Kontext
RPSudh, 1, 6.2
  dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //Kontext
RPSudh, 1, 7.2
  tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //Kontext
RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Kontext
RPSudh, 10, 27.2
  mañjūṣākāramūṣā sā kathitā rasamāraṇe //Kontext
RPSudh, 4, 1.1
  athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /Kontext
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Kontext
RPSudh, 4, 75.1
  athāparaḥ prakāro'tra kathyate lohamāraṇe /Kontext
RPSudh, 4, 99.1
  athāparaprakāreṇa nāgamāraṇakaṃ bhavet /Kontext
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Kontext
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Kontext
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Kontext
RPSudh, 5, 94.2
  gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /Kontext
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Kontext
RPSudh, 6, 23.2
  kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 66.1
  ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /Kontext
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Kontext
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Kontext
RRÅ, R.kh., 3, 41.2
  māraṇe mūrcchane bandhe rasasyaitāni yojayet //Kontext
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Kontext
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Kontext
RRÅ, R.kh., 5, 31.1
  viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Kontext
RRÅ, R.kh., 7, 27.3
  etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //Kontext
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Kontext
RRÅ, R.kh., 8, 5.2
  śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //Kontext
RRÅ, R.kh., 8, 50.2
  śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //Kontext
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRÅ, V.kh., 14, 71.2
  yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //Kontext
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Kontext
RRÅ, V.kh., 2, 2.1
  rasādilohaparyantaṃ śodhane māraṇe hitam /Kontext
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Kontext
RRÅ, V.kh., 3, 25.1
  mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /Kontext
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Kontext
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 4, 40.1
  satyavāk etadvajrasya māraṇam /Kontext
RRS, 5, 13.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RRS, 5, 13.3
  arilohena lohasya māraṇaṃ durguṇapradam //Kontext
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 12.2
  etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //Kontext
RSK, 2, 40.2
  nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //Kontext
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Kontext
RSK, 2, 55.2
  tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Kontext
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Kontext
ŚdhSaṃh, 2, 11, 45.2
  puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 47.1
  evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /Kontext
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext