Fundstellen

RMañj, 3, 36.3
  dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Kontext
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Kontext
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Kontext
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext