References

RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Context
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Context
RPSudh, 4, 54.3
  udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /Context
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Context
RPSudh, 5, 9.2
  sevitaṃ tatprakurute kṣayarogasamudbhavam //Context
RPSudh, 5, 22.2
  kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //Context
RPSudh, 5, 51.2
  kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam //Context
RPSudh, 5, 57.1
  śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /Context
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Context
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Context
RPSudh, 5, 132.2
  nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 52.1
  kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /Context
RPSudh, 6, 65.3
  vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //Context
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Context
RPSudh, 6, 74.2
  grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //Context
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context