Fundstellen

RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Kontext
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 102.2
  rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //Kontext
RArṇ, 11, 129.1
  mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 207.2
  rasarūpā mahāghorā asiddhānāṃ tu chedinī //Kontext
RArṇ, 12, 215.1
  tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /Kontext
RArṇ, 12, 329.1
  pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /Kontext
RArṇ, 14, 35.1
  sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Kontext
RArṇ, 17, 18.2
  dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //Kontext
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RArṇ, 4, 40.1
  andhamūṣā tu kartavyā gostanākārasaṃnibhā /Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext
RArṇ, 7, 29.1
  pītastu mṛttikākāro mṛttikārasako varaḥ /Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 53.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext