Fundstellen

BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
BhPr, 1, 8, 156.2
  cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ /Kontext
BhPr, 1, 8, 156.2
  cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ /Kontext
BhPr, 1, 8, 156.2
  cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ /Kontext
BhPr, 1, 8, 156.2
  cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ /Kontext
BhPr, 1, 8, 156.2
  cikilaḥ palito drāpaḥ palalaśca niṣadvaraḥ /Kontext
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Kontext
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Kontext
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Kontext
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Kontext
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Kontext
RSK, 2, 38.3
  paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //Kontext