References

ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Context
BhPr, 1, 8, 86.1
  rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /Context
BhPr, 1, 8, 121.1
  tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /Context
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Context
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Context
BhPr, 1, 8, 186.1
  ratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca /Context
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Context
BhPr, 2, 3, 189.2
  khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //Context
RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Context
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Context
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Context
RAdhy, 1, 456.1
  ādatte niyataṃ velaṃ valistasya na jāyate /Context
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Context
RArṇ, 1, 26.1
  gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /Context
RArṇ, 1, 28.1
  yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /Context
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Context
RArṇ, 11, 104.1
  bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /Context
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Context
RArṇ, 11, 159.1
  bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Context
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Context
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Context
RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Context
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Context
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Context
RArṇ, 12, 276.3
  bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //Context
RArṇ, 12, 298.2
  bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //Context
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Context
RArṇ, 12, 309.1
  dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /Context
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Context
RArṇ, 12, 312.2
  kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //Context
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Context
RArṇ, 12, 321.1
  upayuñjīta māsaikaṃ valīpalitavarjitaḥ /Context
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 356.2
  ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //Context
RArṇ, 12, 360.1
  māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /Context
RArṇ, 12, 361.2
  bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //Context
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Context
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RArṇ, 13, 25.3
  jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //Context
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Context
RArṇ, 14, 2.1
  gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /Context
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Context
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Context
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Context
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Context
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Context
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Context
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Context
RArṇ, 16, 86.2
  gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //Context
RArṇ, 16, 87.1
  palena bhakṣayet sūtaṃ surāsuranamaskṛtam /Context
RArṇ, 7, 39.2
  sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /Context
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Context
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Context
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Context
RCint, 3, 197.2
  evaṃ bhuktvā daśapalaṃ tīkṣṇajīrṇasya mānavaḥ /Context
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Context
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Context
RCint, 3, 205.1
  prabhāte bhakṣayetsūtaṃ pathyaṃ yāmadvayādhike /Context
RCint, 3, 206.1
  sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /Context
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Context
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Context
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Context
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Context
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RCint, 7, 41.0
  atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //Context
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Context
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Context
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Context
RCint, 8, 55.2
  tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //Context
RCint, 8, 88.3
  hitānyetāni vasūni lohametatsamaśnatām //Context
RCint, 8, 89.1
  nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /Context
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Context
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Context
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Context
RCint, 8, 173.0
  ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //Context
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Context
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Context
RCint, 8, 178.2
  ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //Context
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Context
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Context
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Context
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Context
RCint, 8, 213.1
  vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /Context
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Context
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Context
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Context
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Context
RCint, 8, 266.1
  tolaikaṃ bhakṣayetprātastolaikaṃ bhojanopari /Context
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Context
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Context
RCūM, 11, 19.2
  aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //Context
RCūM, 11, 22.1
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Context
RCūM, 11, 28.1
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /Context
RCūM, 11, 75.2
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //Context
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Context
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RCūM, 14, 62.1
  bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /Context
RCūM, 14, 65.1
  ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /Context
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Context
RCūM, 14, 168.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /Context
RCūM, 14, 177.2
  bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Context
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Context
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Context
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Context
RCūM, 15, 54.2
  bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //Context
RCūM, 15, 61.2
  kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //Context
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Context
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Context
RCūM, 4, 97.2
  bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //Context
RCūM, 5, 76.1
  evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /Context
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Context
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Context
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Context
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Context
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Context
RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Context
RMañj, 2, 59.2
  saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //Context
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Context
RMañj, 4, 23.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Context
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Context
RMañj, 4, 34.1
  na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /Context
RMañj, 4, 34.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //Context
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Context
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Context
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Context
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Context
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Context
RMañj, 6, 175.2
  saptaguñjāmitaṃ khādedvardhayecca dine dine //Context
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Context
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Context
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Context
RMañj, 6, 207.2
  guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ //Context
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Context
RMañj, 6, 262.2
  bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //Context
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Context
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Context
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Context
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Context
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Context
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Context
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Context
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Context
RMañj, 6, 339.2
  niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //Context
RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Context
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Context
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Context
RPSudh, 1, 159.2
  anyathā bhakṣitaścaiva viṣavanmārayennaram //Context
RPSudh, 1, 160.2
  tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //Context
RPSudh, 1, 162.2
  tāvanmānena dehasya bhakṣito rogahā bhavet //Context
RPSudh, 2, 24.1
  śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam /Context
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Context
RPSudh, 3, 43.2
  parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //Context
RPSudh, 3, 44.2
  bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //Context
RPSudh, 3, 52.2
  apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //Context
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Context
RPSudh, 5, 29.2
  bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ //Context
RPSudh, 5, 35.1
  saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /Context
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Context
RPSudh, 6, 68.1
  bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /Context
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Context
RRÅ, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Context
RRÅ, V.kh., 10, 60.2
  anena marditaḥ sūto bhakṣayed aṣṭalohakam //Context
RRÅ, V.kh., 19, 139.1
  taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /Context
RRS, 11, 123.2
  parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //Context
RRS, 11, 134.1
  drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /Context
RRS, 11, 135.0
  bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //Context
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 3, 32.1
  aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /Context
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Context
RRS, 3, 39.2
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //Context
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Context
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Context
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RRS, 5, 202.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /Context
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Context
RSK, 3, 5.2
  atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //Context
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Context
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Context
ŚdhSaṃh, 2, 12, 66.2
  anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //Context
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Context
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Context
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Context
ŚdhSaṃh, 2, 12, 168.2
  bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ //Context
ŚdhSaṃh, 2, 12, 171.1
  mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /Context
ŚdhSaṃh, 2, 12, 173.2
  yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //Context
ŚdhSaṃh, 2, 12, 179.1
  māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /Context
ŚdhSaṃh, 2, 12, 183.1
  snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /Context
ŚdhSaṃh, 2, 12, 203.1
  palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /Context
ŚdhSaṃh, 2, 12, 214.2
  niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //Context
ŚdhSaṃh, 2, 12, 220.2
  bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //Context
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Context
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Context
ŚdhSaṃh, 2, 12, 273.2
  khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā //Context