References

ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ÅK, 2, 1, 4.2
  gandhatālaśilātāpyaghanahiṅgulagairikāḥ /Context
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Context
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Context
BhPr, 2, 3, 114.1
  na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /Context
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 2, 3, 161.1
  mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca /Context
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
KaiNigh, 2, 39.1
  suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ /Context
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Context
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Context
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Context
MPālNigh, 4, 23.1
  mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate /Context
MPālNigh, 4, 23.2
  mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam //Context
RAdhy, 1, 102.1
  saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /Context
RAdhy, 1, 238.2
  thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //Context
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Context
RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Context
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Context
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Context
RArṇ, 11, 94.1
  gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /Context
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Context
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Context
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Context
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Context
RArṇ, 12, 174.1
  gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Context
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Context
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Context
RArṇ, 12, 306.1
  kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /Context
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Context
RArṇ, 12, 346.1
  vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /Context
RArṇ, 12, 354.2
  mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ //Context
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Context
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 14, 66.2
  tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam //Context
RArṇ, 15, 114.2
  śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /Context
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Context
RArṇ, 15, 184.2
  tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /Context
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Context
RArṇ, 15, 202.1
  mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /Context
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Context
RArṇ, 16, 30.1
  mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /Context
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Context
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Context
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Context
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Context
RArṇ, 16, 61.1
  khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /Context
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Context
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Context
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Context
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Context
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Context
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Context
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Context
RArṇ, 17, 124.2
  athavā mātuluṅgāmle rājāvartakamākṣikam //Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Context
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Context
RArṇ, 6, 102.1
  aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /Context
RArṇ, 6, 120.2
  mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /Context
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Context
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Context
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Context
RArṇ, 7, 6.2
  kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 9.3
  strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //Context
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 13.2
  mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /Context
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Context
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Context
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Context
RArṇ, 7, 14.1
  tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam /Context
RArṇ, 7, 14.2
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Context
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Context
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Context
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Context
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Context
RArṇ, 8, 3.1
  sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Context
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Context
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Context
RArṇ, 8, 42.1
  ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /Context
RArṇ, 8, 42.2
  dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //Context
RArṇ, 8, 47.1
  tāpyena vā mṛtaṃ hema triguṇena nivāpitam /Context
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Context
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Context
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Context
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Context
RArṇ, 8, 59.1
  lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ /Context
RArṇ, 8, 62.1
  tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /Context
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Context
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Context
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Context
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Context
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Context
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Context
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.1
  mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 81.2
  tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam //Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 84.1
  mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Context
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Context
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Context
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Context
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Context
RCint, 3, 163.1
  daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /Context
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Context
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 23.2
  svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate //Context
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Context
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Context
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 7, 87.1
  samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /Context
RCint, 7, 88.1
  bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam /Context
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Context
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Context
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Context
RCint, 8, 58.3
  varṇahrāse tu tāpyena kārayedvarṇamuttamam //Context
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Context
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Context
RCūM, 10, 129.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Context
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Context
RCūM, 10, 133.1
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /Context
RCūM, 10, 134.1
  pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /Context
RCūM, 10, 136.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Context
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Context
RCūM, 10, 138.2
  tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //Context
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Context
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Context
RCūM, 10, 147.3
  mahāraseṣu sarveṣu tāpyameva varaṃ matam //Context
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Context
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Context
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 15, 62.1
  kalāṃśatāpyasattvena svarṇena dviguṇena ca /Context
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Context
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Context
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Context
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Context
RCūM, 16, 95.1
  śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /Context
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Context
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Context
RHT, 10, 7.1
  vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /Context
RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Context
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Context
RHT, 10, 10.1
  lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā /Context
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RHT, 11, 3.2
  raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //Context
RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Context
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Context
RHT, 12, 11.2
  mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //Context
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Context
RHT, 13, 1.1
  mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam /Context
RHT, 13, 1.1
  mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam /Context
RHT, 13, 1.2
  mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam //Context
RHT, 13, 2.1
  mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi /Context
RHT, 13, 2.1
  mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi /Context
RHT, 13, 2.2
  kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //Context
RHT, 13, 2.2
  kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //Context
RHT, 13, 3.1
  mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam /Context
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Context
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 13, 4.1
  mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /Context
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Context
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Context
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Context
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 6.0
  kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Context
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Context
RHT, 16, 28.1
  mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /Context
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /Context
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Context
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Context
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Context
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Context
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Context
RHT, 18, 14.1
  tāpībhavanṛpāvartabījapūrarasārditam /Context
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Context
RHT, 18, 18.2
  mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena //Context
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Context
RHT, 18, 25.1
  rājāvartakavimalapītābhragandhatāpyarasakaiśca /Context
RHT, 18, 28.2
  gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //Context
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Context
RHT, 18, 41.1
  krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /Context
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Context
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Context
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Context
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Context
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Context
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Context
RHT, 5, 5.1
  mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /Context
RHT, 5, 7.2
  mākṣikasatvena vinā tridinaṃ nihitena raktena //Context
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Context
RHT, 5, 27.2
  kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //Context
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Context
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Context
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Context
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Context
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Context
RHT, 9, 4.1
  vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /Context
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Context
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam //Context
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Context
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Context
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Context
RMañj, 3, 84.1
  mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /Context
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Context
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Context
RMañj, 6, 57.0
  bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //Context
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Context
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Context
RMañj, 6, 217.2
  śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //Context
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Context
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Context
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Context
RPSudh, 1, 94.1
  tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /Context
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Context
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Context
RPSudh, 1, 138.1
  tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /Context
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Context
RPSudh, 4, 31.2
  tāramākṣikayoścūrṇamamlena saha mardayet //Context
RPSudh, 5, 2.1
  krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā /Context
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Context
RPSudh, 5, 79.2
  prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //Context
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Context
RPSudh, 5, 88.2
  anenaiva vidhānena tāpyasatvaṃ samāharet //Context
RPSudh, 7, 39.1
  abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /Context
RRÅ, R.kh., 5, 31.2
  aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //Context
RRÅ, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Context
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Context
RRÅ, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
RRÅ, R.kh., 7, 24.1
  tāmravarṇamayo yāti tāvacchudhyati mākṣikam /Context
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Context
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 7, 28.2
  bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate //Context
RRÅ, R.kh., 7, 53.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Context
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Context
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Context
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Context
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Context
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Context
RRÅ, R.kh., 8, 29.1
  liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /Context
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Context
RRÅ, R.kh., 8, 36.1
  bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /Context
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Context
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Context
RRÅ, R.kh., 8, 90.1
  kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /Context
RRÅ, R.kh., 8, 92.1
  mākṣikaṃ haritālaṃ ca palāśasvarasena ca /Context
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Context
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Context
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Context
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Context
RRÅ, V.kh., 10, 3.1
  evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /Context
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Context
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Context
RRÅ, V.kh., 10, 10.1
  lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam /Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Context
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Context
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Context
RRÅ, V.kh., 13, 19.2
  ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //Context
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Context
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Context
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Context
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Context
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Context
RRÅ, V.kh., 13, 31.2
  mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //Context
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Context
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Context
RRÅ, V.kh., 13, 36.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Context
RRÅ, V.kh., 13, 91.1
  hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /Context
RRÅ, V.kh., 14, 21.2
  tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //Context
RRÅ, V.kh., 14, 23.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Context
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 34.1
  vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /Context
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Context
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Context
RRÅ, V.kh., 14, 60.1
  tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /Context
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Context
RRÅ, V.kh., 14, 66.2
  pūrvavattāpyacūrṇena svarṇabījamidaṃ param //Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Context
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Context
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Context
RRÅ, V.kh., 15, 2.1
  gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /Context
RRÅ, V.kh., 15, 4.1
  nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /Context
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Context
RRÅ, V.kh., 15, 5.1
  tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /Context
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Context
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Context
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Context
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Context
RRÅ, V.kh., 15, 14.1
  sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /Context
RRÅ, V.kh., 15, 17.1
  tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /Context
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 15, 19.2
  hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //Context
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Context
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Context
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Context
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Context
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Context
RRÅ, V.kh., 17, 64.1
  vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /Context
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Context
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Context
RRÅ, V.kh., 18, 101.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Context
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Context
RRÅ, V.kh., 2, 39.1
  bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /Context
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Context
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 20, 87.1
  gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Context
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Context
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Context
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Context
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Context
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Context
RRÅ, V.kh., 4, 68.1
  mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /Context
RRÅ, V.kh., 4, 81.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Context
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Context
RRÅ, V.kh., 4, 128.2
  mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //Context
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Context
RRÅ, V.kh., 4, 146.1
  mākṣikaṃ daradaṃ tutthaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 5, 10.2
  nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //Context
RRÅ, V.kh., 5, 15.2
  mākṣikasya samāṃśena rājāvartaṃ dinatrayam //Context
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Context
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Context
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Context
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Context
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Context
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Context
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Context
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Context
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Context
RRÅ, V.kh., 7, 28.2
  mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam /Context
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Context
RRÅ, V.kh., 7, 60.1
  tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /Context
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Context
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Context
RRÅ, V.kh., 9, 26.2
  mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //Context
RRÅ, V.kh., 9, 26.2
  mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //Context
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Context
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RRS, 11, 40.2
  taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //Context
RRS, 2, 1.1
  abhravaikrāntamākṣīkavimalādrijasasyakam /Context
RRS, 2, 73.3
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Context
RRS, 2, 75.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Context
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Context
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Context
RRS, 2, 79.2
  pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //Context
RRS, 2, 81.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Context
RRS, 2, 82.2
  mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //Context
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Context
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 5, 131.2
  pacettulyena vā tāpyagandhāśmaharatejasā //Context
RRS, 5, 184.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Context
ŚdhSaṃh, 2, 11, 53.2
  mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //Context
ŚdhSaṃh, 2, 11, 54.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
ŚdhSaṃh, 2, 11, 56.1
  bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /Context
ŚdhSaṃh, 2, 11, 57.1
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam /Context
ŚdhSaṃh, 2, 11, 91.2
  uktamākṣikavanmuktāḥ pravālāni ca mārayet //Context
ŚdhSaṃh, 2, 12, 128.1
  mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /Context
ŚdhSaṃh, 2, 12, 234.2
  abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //Context