Fundstellen

RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 136.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 23.1
  jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /Kontext
RRS, 4, 26.1
  puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Kontext
RRS, 5, 61.1
  śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /Kontext
RRS, 5, 61.2
  gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam //Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Kontext
RRS, 8, 73.0
  grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RRS, 8, 86.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext