Fundstellen

ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Kontext
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Kontext
BhPr, 2, 3, 31.1
  bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /Kontext
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Kontext
BhPr, 2, 3, 190.1
  vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /Kontext
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Kontext
RAdhy, 1, 478.2
  rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //Kontext
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Kontext
RArṇ, 16, 104.2
  loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //Kontext
RArṇ, 6, 74.1
  sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /Kontext
RArṇ, 6, 74.1
  sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /Kontext
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Kontext
RArṇ, 6, 120.2
  mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /Kontext
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 181.1
  na nimno nirmalo gātramasṛṇo gurudīptikaḥ /Kontext
RCint, 6, 42.1
  sūraṇapakṣe bṛhatpuṭapradānam /Kontext
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Kontext
RCint, 7, 8.2
  na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //Kontext
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Kontext
RCint, 7, 51.1
  vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /Kontext
RCint, 8, 84.1
  śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Kontext
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Kontext
RCūM, 12, 8.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RCūM, 12, 11.2
  snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //Kontext
RCūM, 12, 14.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 14, 11.2
  sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 102.2
  kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā //Kontext
RCūM, 14, 103.1
  tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /Kontext
RCūM, 15, 27.2
  sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //Kontext
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Kontext
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Kontext
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Kontext
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RHT, 16, 6.1
  paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /Kontext
RHT, 4, 1.1
  kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /Kontext
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Kontext
RHT, 5, 24.2
  dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RMañj, 3, 17.1
  vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ /Kontext
RPSudh, 10, 26.1
  atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Kontext
RRÅ, R.kh., 5, 19.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /Kontext
RRÅ, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Kontext
RRÅ, V.kh., 1, 45.1
  saṃkīrṇaradanā pīnastanabhāreṇa cānatā /Kontext
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÅ, V.kh., 3, 3.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /Kontext
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Kontext
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Kontext
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Kontext
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RRS, 4, 18.2
  snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //Kontext
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Kontext
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Kontext
RRS, 4, 64.1
  sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /Kontext
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Kontext
RRS, 5, 111.1
  kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /Kontext
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Kontext
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Kontext
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Kontext
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Kontext
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Kontext