Fundstellen

ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Kontext
ÅK, 1, 26, 178.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Kontext
RAdhy, 1, 245.1
  sādhite ye mṛdo mūṣe kacūlākāravartule /Kontext
RAdhy, 1, 302.1
  nistejasastṛtīye turye tryasrāśca vartulāḥ /Kontext
RAdhy, 1, 352.2
  vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RArṇ, 6, 69.1
  vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /Kontext
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Kontext
RājNigh, 13, 160.1
  śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam /Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 175.1
  bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Kontext
RCint, 7, 51.1
  vṛttāḥ phalakasampūrṇāstejovanto bṛhattarāḥ /Kontext
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 12, 5.1
  vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /Kontext
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Kontext
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Kontext
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Kontext
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Kontext
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Kontext
RCūM, 5, 45.2
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Kontext
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Kontext
RKDh, 1, 1, 102.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Kontext
RMañj, 3, 17.1
  vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ /Kontext
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Kontext
RMañj, 6, 111.1
  pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /Kontext
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Kontext
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Kontext
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Kontext
RPSudh, 10, 29.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Kontext
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Kontext
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Kontext
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 24.1
  strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RRÅ, R.kh., 5, 19.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /Kontext
RRÅ, V.kh., 13, 12.2
  vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Kontext
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Kontext
RRÅ, V.kh., 19, 34.2
  vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //Kontext
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Kontext
RRÅ, V.kh., 3, 3.1
  vṛttāḥ phalakasampūrṇās tejasvanto bṛhattarāḥ /Kontext
RRÅ, V.kh., 3, 24.2
  vartulā gostanākārā vajramūṣā prakīrtitā //Kontext
RRÅ, V.kh., 6, 28.2
  śuddhanāgapalaikena mūṣā kāryā suvartulā //Kontext
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Kontext
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RRS, 4, 18.1
  pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /Kontext
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Kontext
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Kontext
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Kontext
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Kontext
RRS, 9, 50.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Kontext
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Kontext
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Kontext