Fundstellen

ÅK, 1, 25, 89.2
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //Kontext
ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 2, 1, 209.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
ÅK, 2, 1, 255.1
  mahāgiriṣu pāṣāṇāntasthito rasaḥ /Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Kontext
RAdhy, 1, 78.1
  kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Kontext
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Kontext
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Kontext
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Kontext
RArṇ, 15, 38.2
  rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare /Kontext
RArṇ, 15, 46.1
  bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Kontext
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Kontext
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Kontext
RArṇ, 6, 117.1
  asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RājNigh, 13, 193.1
  vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 180.1
  khaṇḍākāraṃ tādṛśaṃ ṭaṅkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle /Kontext
RCint, 4, 14.2
  lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //Kontext
RCint, 6, 35.2
  saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 89.1
  tāpyasya khaṇḍakānsapta dahennāgamṛdantare /Kontext
RCint, 8, 23.1
  candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /Kontext
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Kontext
RCūM, 10, 97.1
  svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /Kontext
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 12, 52.2
  raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //Kontext
RCūM, 14, 68.1
  yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /Kontext
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Kontext
RCūM, 4, 31.1
  aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /Kontext
RCūM, 5, 9.2
  caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 29.1
  pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /Kontext
RCūM, 5, 36.1
  pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /Kontext
RCūM, 5, 44.1
  khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RHT, 16, 14.2
  madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Kontext
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Kontext
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Kontext
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Kontext
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Kontext
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 50.2
  raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Kontext
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Kontext
RRÅ, V.kh., 15, 29.1
  mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /Kontext
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 17, 66.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /Kontext
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Kontext
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Kontext
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Kontext
RRÅ, V.kh., 3, 49.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Kontext
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Kontext
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Kontext
RRÅ, V.kh., 6, 20.2
  śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //Kontext
RRÅ, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Kontext
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Kontext
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Kontext
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Kontext
RRS, 2, 103.2
  svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext