Fundstellen

RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Kontext
RHT, 10, 11.2
  abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 14, 3.1
  saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /Kontext
RHT, 14, 3.2
  laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RHT, 4, 10.2
  atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Kontext
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Kontext
RHT, 5, 8.2
  etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //Kontext
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Kontext
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Kontext
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Kontext
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Kontext
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Kontext