References

ÅK, 1, 25, 24.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Context
BhPr, 1, 8, 161.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Context
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Context
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Context
KaiNigh, 2, 57.1
  pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /Context
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Context
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Context
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Context
RArṇ, 17, 30.1
  yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /Context
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Context
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Context
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Context
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Context
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Context
RArṇ, 6, 127.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Context
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Context
RājNigh, 13, 98.1
  valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /Context
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Context
RCūM, 11, 70.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Context
RCūM, 14, 10.2
  snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //Context
RCūM, 14, 85.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Context
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Context
RCūM, 4, 26.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Context
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Context
RPSudh, 4, 18.2
  vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /Context
RPSudh, 4, 91.1
  hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam /Context
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Context
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Context
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Context
RRÅ, V.kh., 12, 24.1
  tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham /Context
RRÅ, V.kh., 13, 55.3
  dhāmite muñcate sattvaṃ kīratuṇḍasamaprabham //Context
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Context
RRÅ, V.kh., 15, 68.2
  baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //Context
RRÅ, V.kh., 15, 78.2
  sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham //Context
RRÅ, V.kh., 18, 182.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 4, 47.2
  tattāraṃ jāyate svarṇaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 4, 77.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Context
RRÅ, V.kh., 4, 90.1
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 5, 40.1
  tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /Context
RRÅ, V.kh., 6, 17.1
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 6, 25.1
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 6, 52.1
  tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 6, 83.1
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 7, 32.2
  jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 7, 48.2
  svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 7, 108.2
  puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //Context
RRÅ, V.kh., 7, 116.2
  tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham //Context
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Context
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Context
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
ŚdhSaṃh, 2, 11, 103.2
  tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ //Context