Fundstellen

RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Kontext
RAdhy, 1, 61.1
  adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /Kontext
RAdhy, 1, 63.2
  ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //Kontext
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Kontext
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RAdhy, 1, 82.2
  rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Kontext
RAdhy, 1, 110.1
  grasate cābhrakādīni sūtenāsyaṃ prasāritam /Kontext
RAdhy, 1, 114.2
  śigrurasena saṃbhāvya mardayec ca dinatrayam //Kontext
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Kontext
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Kontext
RAdhy, 1, 198.2
  pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Kontext
RAdhy, 1, 227.1
  liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /Kontext
RAdhy, 1, 230.2
  catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //Kontext
RAdhy, 1, 234.2
  stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Kontext
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Kontext
RAdhy, 1, 247.1
  samastaṃ ca parito vastramṛtsnayā /Kontext
RAdhy, 1, 249.1
  sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /Kontext
RAdhy, 1, 257.1
  sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /Kontext
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Kontext
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Kontext
RAdhy, 1, 264.2
  karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //Kontext
RAdhy, 1, 265.1
  śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /Kontext
RAdhy, 1, 266.1
  gālite caikagadyāṇe tithivarṇe ca hemaje /Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 280.1
  nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā /Kontext
RAdhy, 1, 282.2
  tato rājabadaryāśca śākhā kisalayātmikā //Kontext
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Kontext
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Kontext
RAdhy, 1, 294.2
  kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //Kontext
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Kontext
RAdhy, 1, 299.2
  tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 313.2
  jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //Kontext
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Kontext
RAdhy, 1, 322.1
  agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 331.2
  nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Kontext
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Kontext
RAdhy, 1, 368.2
  karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Kontext
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Kontext
RAdhy, 1, 389.1
  sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /Kontext
RAdhy, 1, 390.1
  kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /Kontext
RAdhy, 1, 392.2
  satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ //Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Kontext
RAdhy, 1, 395.1
  sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 398.1
  dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /Kontext
RAdhy, 1, 399.1
  gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet /Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 405.1
  kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /Kontext
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Kontext
RAdhy, 1, 408.1
  rāhayitvātha saṃśoṣyaṃ cātape punaḥ /Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Kontext
RAdhy, 1, 419.2
  dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //Kontext
RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Kontext
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Kontext
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Kontext
RAdhy, 1, 428.2
  vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //Kontext
RAdhy, 1, 441.1
  kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /Kontext
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Kontext
RAdhy, 1, 442.2
  gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext
RAdhy, 1, 446.1
  veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /Kontext
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Kontext
RAdhy, 1, 452.2
  utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //Kontext
RAdhy, 1, 454.2
  tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //Kontext
RAdhy, 1, 468.2
  svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //Kontext
RAdhy, 1, 470.1
  kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /Kontext
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Kontext
RArṇ, 1, 29.2
  jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram //Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 12, 79.2
  nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /Kontext
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Kontext
RArṇ, 12, 223.4
  viṣatoyena medhāvī saptavārāṃśca bhāvayet //Kontext
RArṇ, 12, 228.1
  viṣapānīyam ādāya prakṣipecca rasottame /Kontext
RArṇ, 12, 268.2
  śulvaṃ ca jāyate hema taruṇādityavarcasam //Kontext
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Kontext
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Kontext
RArṇ, 15, 29.2
  sa rasaḥ sāritaścaiva sarvalohāni vidhyati //Kontext
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Kontext
RArṇ, 15, 122.2
  strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //Kontext
RArṇ, 15, 168.2
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Kontext
RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Kontext
RArṇ, 17, 76.1
  mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet /Kontext
RArṇ, 17, 85.2
  bhāvayet saptavārāṃśca cāmīkararasena tu //Kontext
RArṇ, 17, 159.1
  tilasarṣapacūrṇasya dve pale ca pradāpayet /Kontext
RArṇ, 6, 35.2
  bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet //Kontext
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Kontext
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Kontext
RArṇ, 6, 136.1
  vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /Kontext
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Kontext
RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Kontext
RArṇ, 7, 70.2
  āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //Kontext
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 4, 16.3
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //Kontext
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Kontext
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Kontext
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Kontext
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Kontext
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 5, 14.2
  hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RHT, 5, 55.2
  krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam //Kontext
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Kontext
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Kontext
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Kontext
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Kontext
RPSudh, 4, 8.1
  hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 4, 42.2
  uparyupari patrāṇi kajjalīṃ ca nidhāpayet //Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 5, 50.3
  puṭayeddaśavārāṇi mriyate cābhrasattvakam //Kontext
RPSudh, 5, 72.2
  kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Kontext
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Kontext
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Kontext
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 20.1
  yatnena mṛtanāgena vāpo deyo drutasya ca /Kontext
RRÅ, V.kh., 11, 17.1
  yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /Kontext
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Kontext
RRÅ, V.kh., 12, 12.2
  jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 12, 68.2
  yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Kontext
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Kontext
RRÅ, V.kh., 14, 32.1
  jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /Kontext
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 43.2
  pūrvavat kramayogena rase cāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 14, 48.2
  sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 14, 59.1
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 14, 87.2
  sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 15, 5.2
  ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /Kontext
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÅ, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÅ, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Kontext
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Kontext
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Kontext
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 15, 101.2
  rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //Kontext
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Kontext
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 16, 12.0
  etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //Kontext
RRÅ, V.kh., 16, 22.2
  ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 30.1
  bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 34.1
  māritāni pṛthagbhūyo jāritāni ca kārayet /Kontext
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Kontext
RRÅ, V.kh., 16, 66.1
  tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /Kontext
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Kontext
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Kontext
RRÅ, V.kh., 16, 81.2
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Kontext
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Kontext
RRÅ, V.kh., 17, 35.1
  tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 88.1
  ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 100.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 101.1
  mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 18, 114.2
  jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÅ, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Kontext
RRÅ, V.kh., 18, 143.2
  jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //Kontext
RRÅ, V.kh., 18, 146.1
  dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 18, 149.1
  rasabījena cānyena tridhā sāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Kontext
RRÅ, V.kh., 18, 153.2
  abhrasatvaprakāreṇa samaṃ yāvacca jārayet //Kontext
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Kontext
RRÅ, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Kontext
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Kontext
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 14.3
  bhavanti puṣparāgāste yathā khanyutthitāni ca //Kontext
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 94.1
  lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÅ, V.kh., 19, 136.2
  tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 20, 6.2
  tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 20, 55.1
  kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /Kontext
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Kontext
RRÅ, V.kh., 20, 136.2
  vilipya kāmadhenuṃ ca nāgadrāve niyojayet //Kontext
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Kontext
RRÅ, V.kh., 20, 138.2
  rañjito gandharāgeṇa samahemnā ca sārayet /Kontext
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Kontext
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Kontext
RRÅ, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Kontext
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Kontext
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Kontext
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Kontext
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÅ, V.kh., 8, 5.1
  tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /Kontext
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 35.2
  uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 53.1
  pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /Kontext
RRÅ, V.kh., 8, 54.2
  tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 8, 69.2
  tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 88.1
  dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 110.1
  kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Kontext
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Kontext
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 9, 88.1
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 89.2
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
ŚdhSaṃh, 2, 12, 31.1
  vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /Kontext