Fundstellen

RArṇ, 11, 85.1
  hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /Kontext
RArṇ, 11, 111.2
  kāñcanaṃ jārayet paścāt viḍayogena pārvati //Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Kontext
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 29.2
  śatāṃśenaiva vedhena kurute divyakāñcanam //Kontext
RArṇ, 12, 30.2
  lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 43.2
  jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //Kontext
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Kontext
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Kontext
RArṇ, 12, 77.1
  pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /Kontext
RArṇ, 12, 78.1
  yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /Kontext
RArṇ, 12, 85.1
  kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /Kontext
RArṇ, 12, 88.2
  prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /Kontext
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Kontext
RArṇ, 12, 155.2
  kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 12, 174.2
  rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Kontext
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 13, 12.1
  abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /Kontext
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Kontext
RArṇ, 14, 55.2
  gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //Kontext
RArṇ, 14, 56.1
  vajrabhasma tathā sūtaṃ kāñcanena samanvitam /Kontext
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Kontext
RArṇ, 15, 52.1
  capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam /Kontext
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Kontext
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Kontext
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Kontext
RArṇ, 15, 79.2
  kurute kāñcanaṃ divyamaṣṭau lohāni sundari //Kontext
RArṇ, 15, 105.2
  bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //Kontext
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Kontext
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Kontext