Fundstellen

ÅK, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Kontext
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Kontext
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Kontext
RAdhy, 1, 467.2
  varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //Kontext
RArṇ, 1, 34.1
  tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /Kontext
RArṇ, 12, 83.0
  pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //Kontext
RArṇ, 12, 247.2
  avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //Kontext
RājNigh, 13, 49.2
  bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //Kontext
RājNigh, 13, 66.2
  bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //Kontext
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Kontext
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext
RCint, 6, 71.2
  bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RCūM, 10, 80.1
  carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet /Kontext
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Kontext
RCūM, 14, 24.1
  niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /Kontext
RCūM, 3, 29.1
  bhūtavigrahamantrajñāste yojyā nidhisādhane /Kontext
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Kontext
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Kontext
RPSudh, 5, 28.1
  bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /Kontext
RPSudh, 5, 78.1
  ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /Kontext
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Kontext
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Kontext
RPSudh, 7, 7.2
  bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RRS, 2, 131.1
  carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /Kontext
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Kontext
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 4, 20.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Kontext
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Kontext