Fundstellen

ÅK, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Kontext
RCūM, 3, 28.2
  sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //Kontext
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Kontext
RCūM, 3, 33.2
  śucīnāṃ satyavākyānāmāstikānāṃ manasvinām //Kontext
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Kontext
RRS, 7, 26.0
  sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //Kontext
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Kontext
RRS, 7, 35.1
  śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /Kontext
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Kontext
RSK, 2, 6.1
  suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 18.2
  vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ //Kontext
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Kontext
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Kontext