Fundstellen

RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 16, 22.1
  sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Kontext
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 2, 10.2
  upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //Kontext
RHT, 5, 9.1
  vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /Kontext
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Kontext
RHT, 5, 10.1
  vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /Kontext