RRÅ, R.kh., 2, 30.2 |
cullyopari paced vahnau bhasma syādaruṇopamam // | Kontext |
RRÅ, R.kh., 3, 21.2 |
liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Kontext |
RRÅ, R.kh., 3, 44.2 |
tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet // | Kontext |
RRÅ, R.kh., 4, 23.2 |
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
RRÅ, R.kh., 4, 27.1 |
ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
RRÅ, R.kh., 4, 41.2 |
bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Kontext |
RRÅ, R.kh., 8, 63.1 |
tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
RRÅ, R.kh., 8, 65.2 |
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Kontext |
RRÅ, R.kh., 8, 78.2 |
kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Kontext |
RRÅ, R.kh., 8, 87.2 |
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet // | Kontext |
RRÅ, V.kh., 10, 19.2 |
cālayetpācayeccullyāṃ yāvatsaptadināvadhi // | Kontext |
RRÅ, V.kh., 12, 31.2 |
trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
RRÅ, V.kh., 12, 81.1 |
mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
RRÅ, V.kh., 19, 53.1 |
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
RRÅ, V.kh., 4, 18.2 |
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Kontext |
RRÅ, V.kh., 4, 54.1 |
kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Kontext |
RRÅ, V.kh., 4, 59.1 |
pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
RRÅ, V.kh., 4, 159.2 |
mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam // | Kontext |
RRÅ, V.kh., 6, 77.1 |
yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet / | Kontext |
RRÅ, V.kh., 7, 31.1 |
tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Kontext |
RRÅ, V.kh., 7, 61.1 |
yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / | Kontext |
RRÅ, V.kh., 8, 77.1 |
cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
RRÅ, V.kh., 9, 48.1 |
vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Kontext |
RRÅ, V.kh., 9, 62.1 |
śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext |