Fundstellen

ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Kontext
BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Kontext
BhPr, 1, 8, 49.2
  kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Kontext
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 145.2
  vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //Kontext
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Kontext
BhPr, 2, 3, 189.2
  khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //Kontext
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Kontext
BhPr, 2, 3, 228.1
  tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
RArṇ, 1, 19.1
  mūrchito harati vyādhiṃ mṛto jīvayati svayam /Kontext
RArṇ, 1, 53.2
  tena janmajarāvyādhīn harate sūtakaḥ priye //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Kontext
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Kontext
RArṇ, 5, 23.2
  doṣān haranti yogena dhātūnāṃ pāradasya ca //Kontext
RArṇ, 7, 151.2
  haranti rogān sakalān rasayuktāni kiṃ punaḥ /Kontext
RājNigh, 13, 58.2
  tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //Kontext
RājNigh, 13, 110.1
  mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /Kontext
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Kontext
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Kontext
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Kontext
RCint, 8, 268.1
  asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /Kontext
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RCūM, 13, 77.2
  haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //Kontext
RCūM, 13, 78.1
  harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /Kontext
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Kontext
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Kontext
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Kontext
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Kontext
RCūM, 16, 73.2
  yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 3, 20.1
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Kontext
RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 28.0
  no previewKontext
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 83.3
  guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //Kontext
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Kontext
RMañj, 6, 173.2
  guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Kontext
RPSudh, 5, 51.1
  mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /Kontext
RRÅ, R.kh., 1, 8.2
  mūrchito harate vyādhīn dehe carannapi //Kontext
RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, R.kh., 5, 9.1
  śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /Kontext
RRÅ, R.kh., 6, 43.2
  mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //Kontext
RRÅ, R.kh., 7, 8.1
  tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /Kontext
RRÅ, V.kh., 10, 40.2
  puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Kontext
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Kontext
RRÅ, V.kh., 19, 33.2
  prasūtāyā mahiṣyāstu pañcame divase haret //Kontext
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Kontext
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 223.1
  dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /Kontext
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Kontext
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Kontext
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
ŚdhSaṃh, 2, 11, 65.2
  mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //Kontext
ŚdhSaṃh, 2, 12, 55.1
  dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext