Fundstellen

ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 26, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
ÅK, 1, 26, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /Kontext
ÅK, 1, 26, 32.1
  ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 59.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 64.1
  adho'gniṃ jvālayedetattulāyantramudāhṛtam /Kontext
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Kontext
ÅK, 1, 26, 73.1
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 88.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 95.2
  pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //Kontext
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Kontext
ÅK, 1, 26, 98.1
  cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 1, 26, 112.2
  dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //Kontext
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Kontext
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Kontext
ÅK, 1, 26, 123.1
  adho mṛdvagninā pākastvetat khecarayantrakam /Kontext
ÅK, 1, 26, 134.1
  adho'gniṃ jvālayedetannālikāyantramucyate /Kontext
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 204.2
  dohalyadho vidhātavyaṃ dhamanāya yathocitam //Kontext
ÅK, 1, 26, 235.1
  vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /Kontext
ÅK, 2, 1, 38.2
  tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Kontext
ÅK, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
ÅK, 2, 1, 126.2
  kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //Kontext
BhPr, 2, 3, 26.2
  adho'rdhāni karaṇḍāni ardhānyupari nikṣipet /Kontext
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
BhPr, 2, 3, 163.1
  tato dīptairadhaḥ pātamupalaistasya kārayet /Kontext
BhPr, 2, 3, 171.1
  adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 176.2
  etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //Kontext
KaiNigh, 2, 105.1
  viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /Kontext
RAdhy, 1, 56.2
  pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //Kontext
RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Kontext
RAdhy, 1, 61.1
  adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /Kontext
RAdhy, 1, 68.1
  adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /Kontext
RAdhy, 1, 68.1
  adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /Kontext
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Kontext
RAdhy, 1, 109.1
  baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /Kontext
RAdhy, 1, 119.1
  pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /Kontext
RAdhy, 1, 148.1
  thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 152.1
  thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /Kontext
RAdhy, 1, 155.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 158.1
  mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake /Kontext
RAdhy, 1, 164.1
  mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /Kontext
RAdhy, 1, 168.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /Kontext
RAdhy, 1, 171.2
  thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //Kontext
RAdhy, 1, 181.1
  mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 199.1
  sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RAdhy, 1, 228.2
  sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //Kontext
RAdhy, 1, 228.2
  sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //Kontext
RAdhy, 1, 252.2
  haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //Kontext
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Kontext
RAdhy, 1, 368.2
  karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //Kontext
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Kontext
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Kontext
RAdhy, 1, 471.1
  culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /Kontext
RArṇ, 10, 56.2
  ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Kontext
RArṇ, 12, 4.2
  adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //Kontext
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Kontext
RArṇ, 15, 167.1
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /Kontext
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Kontext
RArṇ, 16, 55.0
  ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //Kontext
RArṇ, 16, 102.1
  ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Kontext
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 3, 21.1
  saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /Kontext
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Kontext
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 6, 25.2
  ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //Kontext
RCint, 8, 8.1
  adhastāpa uparyāpo madhye pāradagandhakau /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 225.2
  tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //Kontext
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Kontext
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Kontext
RCūM, 14, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Kontext
RCūM, 14, 225.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //Kontext
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Kontext
RCūM, 16, 20.2
  tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //Kontext
RCūM, 16, 75.1
  ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 5, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
RCūM, 5, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Kontext
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RCūM, 5, 32.1
  ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RCūM, 5, 65.2
  adho'gniṃ jvālayedetattulāyantramudāhṛtam //Kontext
RCūM, 5, 73.1
  adhaḥśikhena pūrvoktapidhānena pidhāya ca /Kontext
RCūM, 5, 74.2
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //Kontext
RCūM, 5, 79.2
  kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //Kontext
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 87.1
  adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 130.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RCūM, 5, 160.1
  vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Kontext
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Kontext
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 2, 12.2
  saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //Kontext
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Kontext
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Kontext
RKDh, 1, 1, 31.2
  gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 35.1
  cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Kontext
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Kontext
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Kontext
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 66.1
  vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /Kontext
RKDh, 1, 1, 67.1
  tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 73.1
  haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /Kontext
RKDh, 1, 1, 76.3
  koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 91.1
  bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /Kontext
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Kontext
RKDh, 1, 1, 94.1
  gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /Kontext
RKDh, 1, 1, 106.2
  upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //Kontext
RKDh, 1, 1, 108.2
  dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 111.4
  samyakpātre 'dhomukhavistare /Kontext
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RKDh, 1, 1, 119.3
  kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //Kontext
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Kontext
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 130.1
  adho'gniṃ jvālayettatra tat syāt kandukayantrakam /Kontext
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Kontext
RKDh, 1, 1, 143.2
  caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RKDh, 1, 1, 144.1
  adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 148.1
  adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
RKDh, 1, 1, 157.1
  ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /Kontext
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Kontext
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Kontext
RKDh, 1, 1, 263.2
  khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //Kontext
RKDh, 1, 2, 21.2
  dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //Kontext
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Kontext
RKDh, 1, 2, 40.1
  vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /Kontext
RKDh, 1, 2, 56.7
  vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /Kontext
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Kontext
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Kontext
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Kontext
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 187.1
  sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /Kontext
RMañj, 6, 247.2
  caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //Kontext
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Kontext
RPSudh, 1, 51.1
  lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /Kontext
RPSudh, 1, 51.2
  uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //Kontext
RPSudh, 1, 55.1
  yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /Kontext
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Kontext
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Kontext
RPSudh, 10, 45.3
  adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Kontext
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Kontext
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Kontext
RPSudh, 5, 88.1
  indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /Kontext
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Kontext
RRÅ, R.kh., 3, 6.2
  mūṣādho gomayaṃ cātra dattvā ca pāvakam //Kontext
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Kontext
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Kontext
RRÅ, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Kontext
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Kontext
RRÅ, V.kh., 12, 29.2
  liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //Kontext
RRÅ, V.kh., 12, 39.1
  ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /Kontext
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Kontext
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Kontext
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Kontext
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Kontext
RRÅ, V.kh., 20, 21.2
  tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //Kontext
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Kontext
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 26.2
  sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //Kontext
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Kontext
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Kontext
RRÅ, V.kh., 4, 39.2
  dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Kontext
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Kontext
RRÅ, V.kh., 7, 21.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /Kontext
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Kontext
RRÅ, V.kh., 9, 75.1
  ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /Kontext
RRS, 10, 35.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Kontext
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Kontext
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Kontext
RRS, 5, 237.1
  adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 21.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Kontext
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RRS, 9, 67.2
  kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //Kontext
RRS, 9, 69.1
  pattrādho nikṣiped vakṣyamāṇam ihaiva hi /Kontext
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Kontext
RSK, 1, 20.2
  lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
RSK, 2, 24.2
  sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //Kontext
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 31.2
  adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 34.2
  adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //Kontext
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Kontext
ŚdhSaṃh, 2, 12, 219.1
  ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext