References

RRÅ, R.kh., 1, 7.2
  dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //Context
RRÅ, R.kh., 1, 9.2
  mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //Context
RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Context
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Context
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Context
RRÅ, R.kh., 2, 2.1
  dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /Context
RRÅ, R.kh., 2, 2.3
  yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /Context
RRÅ, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Context
RRÅ, R.kh., 2, 8.1
  suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /Context
RRÅ, R.kh., 2, 10.1
  jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /Context
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Context
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Context
RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Context
RRÅ, R.kh., 2, 21.2
  taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //Context
RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Context
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Context
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Context
RRÅ, R.kh., 2, 33.2
  aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //Context
RRÅ, R.kh., 2, 36.1
  saptadhā mriyate sūtaḥ svedayed gomayāgninā /Context
RRÅ, R.kh., 2, 37.1
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Context
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Context
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Context
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Context
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Context
RRÅ, R.kh., 3, 7.1
  ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /Context
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Context
RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Context
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, R.kh., 3, 18.3
  anena mardayetsūtaṃ grasate taptakhalvake //Context
RRÅ, R.kh., 3, 20.2
  taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //Context
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Context
RRÅ, R.kh., 3, 33.2
  niyāmakāstato vakṣye sūtasya mārakarmaṇi //Context
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Context
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Context
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÅ, R.kh., 4, 1.1
  athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /Context
RRÅ, R.kh., 4, 5.1
  gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Context
RRÅ, R.kh., 4, 7.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //Context
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Context
RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Context
RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Context
RRÅ, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Context
RRÅ, R.kh., 4, 24.2
  kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //Context
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Context
RRÅ, R.kh., 4, 29.1
  atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Context
RRÅ, R.kh., 4, 32.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RRÅ, R.kh., 4, 39.1
  ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /Context
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Context
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Context
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Context
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Context
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Context
RRÅ, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Context
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Context
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Context
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Context
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Context
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Context
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Context
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 6.1
  yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /Context
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 25.2
  samena jārayetsūtaṃ dviguṇena tu sārayet //Context
RRÅ, V.kh., 10, 53.1
  krāmaṇena vinā sūto na krameddehalohayoḥ /Context
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Context
RRÅ, V.kh., 10, 60.2
  anena marditaḥ sūto bhakṣayed aṣṭalohakam //Context
RRÅ, V.kh., 10, 63.2
  anena mardayetsūtamabhrasattvaṃ caratyalam //Context
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Context
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Context
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Context
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Context
RRÅ, V.kh., 11, 26.2
  sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //Context
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Context
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Context
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Context
RRÅ, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Context
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Context
RRÅ, V.kh., 12, 26.3
  taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Context
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Context
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Context
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Context
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Context
RRÅ, V.kh., 12, 71.1
  atha nirmukhasūtasya vakṣye cāraṇajāraṇe /Context
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 13, 19.2
  ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //Context
RRÅ, V.kh., 13, 50.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Context
RRÅ, V.kh., 14, 7.1
  tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /Context
RRÅ, V.kh., 14, 28.1
  athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /Context
RRÅ, V.kh., 14, 30.1
  ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam /Context
RRÅ, V.kh., 14, 36.2
  tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //Context
RRÅ, V.kh., 14, 38.1
  pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /Context
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Context
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Context
RRÅ, V.kh., 14, 61.1
  svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /Context
RRÅ, V.kh., 14, 91.1
  etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /Context
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Context
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Context
RRÅ, V.kh., 15, 36.2
  jārayetsamukhe sūte samāṃśam abhrasattvavat //Context
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Context
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Context
RRÅ, V.kh., 15, 50.1
  triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /Context
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Context
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Context
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Context
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Context
RRÅ, V.kh., 15, 68.2
  baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //Context
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Context
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Context
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Context
RRÅ, V.kh., 15, 96.2
  mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //Context
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Context
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Context
RRÅ, V.kh., 16, 15.1
  taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /Context
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Context
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Context
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Context
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Context
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Context
RRÅ, V.kh., 16, 65.1
  śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 16, 66.2
  sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //Context
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Context
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Context
RRÅ, V.kh., 16, 85.1
  raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /Context
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Context
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 16, 115.2
  gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //Context
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Context
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Context
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Context
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Context
RRÅ, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Context
RRÅ, V.kh., 18, 73.1
  pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /Context
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Context
RRÅ, V.kh., 18, 91.1
  drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /Context
RRÅ, V.kh., 18, 107.1
  vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /Context
RRÅ, V.kh., 18, 134.1
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /Context
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Context
RRÅ, V.kh., 18, 148.1
  athavā samukhe sūte pūrvavajjārayeddinam /Context
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Context
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Context
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Context
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Context
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Context
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Context
RRÅ, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Context
RRÅ, V.kh., 2, 45.1
  yuktaṃ sarvasya sūtasya taptakhalve vimardanam /Context
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Context
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Context
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Context
RRÅ, V.kh., 20, 3.2
  sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //Context
RRÅ, V.kh., 20, 7.0
  tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //Context
RRÅ, V.kh., 20, 10.2
  tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //Context
RRÅ, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Context
RRÅ, V.kh., 20, 23.1
  śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /Context
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Context
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 20, 38.2
  tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //Context
RRÅ, V.kh., 20, 46.1
  tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /Context
RRÅ, V.kh., 20, 49.2
  khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Context
RRÅ, V.kh., 20, 63.2
  sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //Context
RRÅ, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Context
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Context
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 2.1
  daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /Context
RRÅ, V.kh., 4, 3.2
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //Context
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Context
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Context
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Context
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Context
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Context
RRÅ, V.kh., 4, 98.1
  kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /Context
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Context
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Context
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Context
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Context
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 6, 83.2
  śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //Context
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Context
RRÅ, V.kh., 6, 108.2
  śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //Context
RRÅ, V.kh., 6, 112.1
  śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /Context
RRÅ, V.kh., 6, 114.1
  ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /Context
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Context
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Context
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Context
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Context
RRÅ, V.kh., 7, 4.1
  pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /Context
RRÅ, V.kh., 7, 4.2
  mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //Context
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Context
RRÅ, V.kh., 7, 27.1
  ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 31.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Context
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Context
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Context
RRÅ, V.kh., 7, 46.2
  ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //Context
RRÅ, V.kh., 7, 57.1
  dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /Context
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Context
RRÅ, V.kh., 7, 86.2
  yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Context
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 45.1
  drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /Context
RRÅ, V.kh., 8, 47.2
  pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //Context
RRÅ, V.kh., 8, 51.2
  tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //Context
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Context
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Context
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Context
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Context
RRÅ, V.kh., 8, 79.2
  etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Context
RRÅ, V.kh., 8, 98.1
  suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /Context
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 8, 113.1
  śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /Context
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Context
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Context
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Context
RRÅ, V.kh., 9, 47.1
  gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /Context
RRÅ, V.kh., 9, 52.1
  tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /Context
RRÅ, V.kh., 9, 56.2
  yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //Context
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Context
RRÅ, V.kh., 9, 58.1
  jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /Context
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Context
RRÅ, V.kh., 9, 69.1
  śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /Context
RRÅ, V.kh., 9, 71.1
  samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /Context
RRÅ, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 9, 93.1
  catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam /Context
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Context
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Context
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Context
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Context
RRÅ, V.kh., 9, 115.2
  mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //Context